SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.२३.३. ] [ I.12.9. अग्निनाग्निः समिध्यते कविय॒हप॑तियुवा । हव्य॒वाड् जुह्वास्यः ॥६॥ अग्निनाग्निः। निर्मथ्येनाग्निना। आहवनीयाग्निः। समिध्यते। कविः। गृहपतिः । युवा। हविषां वोढा। जुहूर्यस्यास्यस्थानीया। कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे । देवममीवचातनम् ॥७॥ ___कविमग्निम्। कविम्। अग्निम्। उपस्तुहि। सत्यधर्माणम्। यज्ञे। युस्थानम् । रक्षसां चातयितारम् । यस्त्वामग्ने हविष्पतिर्दृतं देव सपर्यति । तस्य स्म प्राविता भव ॥८॥ यस्त्वामग्ने। यः। त्वाम् । अग्ने ! । यजमानः। दूतम्। देव!। परिचरति । तस्य त्वम्। प्रकर्षेण रक्षकः। भव। स्मेति पूरणम् । यो अग्नि देववीतये हविष्मी आविवासति । तस्मै पावक मृळय ॥६॥ यो अग्निम्। यः। अग्निम्। यज्ञार्थम् । हविष्मान्। परिचरति। तस्मै। पावक ! । १६ सुखमुत्पादय। १. निर्मथ्याग्निना S. मन्थ्यनाग्निना P. यज्ञे ... स्थानं M. द्योतमानम् Sy. निर्मथ्यानाग्निना M. दातारं दीप्तं वा Skr. २. हवनीयाः M. ३. मेधावी Sk. १२. दारयितारं P. चान्तर्हितारं D. ४. यजमानस्य यज्ञगृहस्य वा स्वामी Skt. शत्रूणां रोगाणां वा घातकम् Sy. ५. युवा तरुणः। अग्निरुपशान्तोऽपीन्धनं हिसितणां नाशयितारमित्यर्थः Skt. प्राप्य पुनस्तरुणीभवति। तेनास्योपपन्न १३. यचामग्ने P. १४. अस्मदादिः Sk. सदा तरुणत्वम् Skt. १५. देवं D. दातः दीप्त वा Sk. ६. जहु० P जुहु० D. M. १६. भवान् न भियुरणं P. ७. नीयाः D. M. ०स्यन्यन्ननीया P. १७. यो अग्निम् omitted by P. M. जुह्वास्यः... यथा हि मनुष्या आस्ये- १८. देववीतये वीतिर्गत्यर्थः अशनार्थो वा। नान्नमदन्ति तद्वद् जुह्वा अग्निः Skt. देवान् प्रति गमनाय देवानां वो हविजुहूर्मुखं जुहूरास्यस्थानीया यस्य। र्भक्षणाय Skt. १६. भविष्मान् P. यथा ना मुखेन अत्ति तद्वज्जुह्वा हविःसंयुक्तो यजमानः Skr. अग्निः Skr. ८. कविमहि P. २०. पावत P. शोधयितः Sk. २१. Cf. ६. हे अन्तरात्मन् मेधाविनं क्रान्तं वा Skr. N. II. 23. विवासतिः परिचर्यायाम् । १०. सत्यकर्माणम् Skr. ११. यज्ञेषु P. 'हविष्माँ आविवासति' इत्याशास्तेर्वा । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy