________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.13.I. ]
[ १.१.२४.१. स नः पावक दीदिवोऽग्ने देवाँ इहा वह । उप यज्ञं हविश्च नः ॥१०॥
स नः पावक। सः। अस्माकम् । पावक!। दीप्त !। अग्ने ! । देवान्। इह। आवह।
हविः। च। अस्माकं शृतम। यज्ञम् । उपप्राप्तम्।
स नः स्तवान आ भर गायत्रेण नवीयसा । रयिं वीरवतीमिषम् ॥११॥
स नः स्तवानः। सः। अस्मभ्यम्। स्तूयमानः। गायत्रेण साम्ना। नवतरेण। रयिम् । वीरयुक्तम्। अन्नं च। आहर।
अग्ने शुक्रण शोचिषा विश्वाभिर्देवहूतिभिः । इमं स्तोमं जुषस्व नः ॥१२॥ ___ अग्ने शुक्रेण। अग्ने !। ज्वलता। तेजसा। सर्वेश्च। देवा ह्वानैर्युक्तस्त्वम्। इमम् । स्तोमम् । सेवस्व। नः ।
I.13. सुसमिद्धो न आ वह दुवाँ अग्ने हविष्म॑ते । होतः पावक यक्षि च ॥१॥
सुसमिद्धो नः। आप्रीणामग्न्यादयो देवताः। समिदादीनां यज्ञाङ्गानामुक्तिमात्रमिति । सुसमिद्धस्त्वम् । अग्ने ! । अस्माकम् । अस्मै यजमानाय । देवान् । आवह । होतः ! । शोधयितः ! ।
तान् यज च।
१. सनकः M.
१४. तं श्रुत्वा सर्वान् देवान् श्रावयित्वा २. नोस्माकं D. अस्मदर्थाय Skr. आह्वय इत्यर्थः Skr. १५. न P. M. ३. देवान् नोयज्ञहविषोःसमीपे इहानय Skr. १६. Ms. D. puts the figure ॥१२॥ ४. विश्चास्माकं P. हविस्मिाकं D. here to indicate the end of ५. गूकं (?) D. गू (उर इ) तम्। P. twelfth hymn. No such ६. Omitted by P.
number is given in P. and M. ७. अस्माभिः Skr. ८. ०माना P. D. | १७. समिद्धो D. १८. आवणामन्यादसो P. ६. स्तवनेन नवतरेण अन्यैरकृतपूर्वेण Skr. १६. Cf. Ng. 5. 2; N. 8. 4. १०. वीर्ययुक्तं D. पुत्रवन्तम् Skr. २०. इध्यतेऽसावितीध्मः समिन्धनसम्बद्धो११. त्वदीयश्वेतवर्णदीप्त्या Sy.
ऽग्निरुच्यते। सुसमिद्धः सुष्ठु दीप्तः Skt. आत्मना शुक्लवर्णेन ज्वलतात्मना Skr. | २१. Omitted by S. १२. त्वत्कृतसर्वदेवताह्वानसाधनस्तोत्रैः Sy. २२. होता D. M. २३. शोतयितः M. १३. ०क्त स्तुतिमिति P.
२४. हौत्रं कुवित्यर्थः Skr.
For Private and Personal Use Only