________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.२४.४. ]
[ I.13.4. मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुहि वीतये ॥२॥
मधुमन्तम्। आज्यवन्तम् । तनूनपात् ! । यज्ञं हविः। देवेषु। अस्माकम् । कवे ! । अद्य। कृणु अशनाय।
नराशंसमिह प्रियमस्मिन्य॒ज्ञ उप ह्वये । मधुजिह्व हविष्कृतम् ॥३॥
नराशंसम् । नरैः शंसनीयमग्निम् । प्रियम्। इहैं। उपह्वये। अस्मिन्। यज्ञ इति। विशदवचनं मादयितृजिह्वम्। हविषां कर्तारम् ।
अग्ने सुखतमे रथे देवाँ ईळित आ वह । असि होता मनुर्हितः॥४॥
अग्ने सुखतमे। अग्ने !। सुखतमे। रथे स्थापयित्वा। देवान्। स्तुतस्त्वम्। आवह । असि त्वम् । होता। मनुष्यैः पुरो निहितः।
१. मधुमन्तः D. २. आज्यवन्तः D. मधुस्वादेषु हविष्षु जिह्वा यस्य स रसवन्तम् Sy.
मधुजिह्वः। नित्यमृष्टानां हविषां भक्षमधुस्वादम॒ष्टहविर्भिस्तद्वन्तम् Skt. यितेत्यर्थः। अथवा जिह्वेति वाङनाम । ३. आपोऽत्र तन्व उच्यन्ते अन्तरिक्षे तत
मध्वी जिह्वा यस्य स मधुजिह्वः। त्वात् । तासां नपात् पौत्रः........
होतृत्वाद् .... देवतानां स्तावकत्वाअग्निः। कथम् ? अद्भ्य ओषधिवन- दस्ति मधुवाक्त्वम्। सुभगवचनमित्यर्थः स्पतयो जायन्ते ओषधिवनस्पतिभ्य एष Skt. जायत इति Skt.
१२. तृतीयार्थे सप्तम्येषा. . . . . . सुख४. नो यज्ञं देवसमीपं नय Skr.
तमेन रथेन Skt. ५. मेधाविन् Skr. ६. कुरु नय Skr. | १३. ०यित्या P. १४. सि P. ७. कामाय भक्षणाय वा। यज्ञं देवाः | १५. मनुष्यो D. P. मनुना मन्त्रेण
कथं कामयेरन् हवींषि वा भक्षयेयु- मनुष्येण वा यजमानादिरूपेण रित्यर्थः Skr.
स्थापितः Sy. ८. एतन्नामकमग्निम् Sy.
मनुना प्रजापतिना निहितः स्थापितः। ६. प्रयमिहोपस्यनयमित् P.
मनुष्यपर्यायो वा मनुश्शब्दः । १०. नृलोके Sk.
मनुष्येषु निहितः उपकारक इत्यर्थः ११. मदयि० P. मधुरभाषिजिह्वोपेतं Skt.
माधुर्यरसास्वादकजिह्वोपेतं वा Sy. | १६. पुनरानिहिका P. पुनरानिहिता D.
For Private and Personal Use Only