SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.२४.४. ] [ I.13.4. मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे । अद्या कृणुहि वीतये ॥२॥ मधुमन्तम्। आज्यवन्तम् । तनूनपात् ! । यज्ञं हविः। देवेषु। अस्माकम् । कवे ! । अद्य। कृणु अशनाय। नराशंसमिह प्रियमस्मिन्य॒ज्ञ उप ह्वये । मधुजिह्व हविष्कृतम् ॥३॥ नराशंसम् । नरैः शंसनीयमग्निम् । प्रियम्। इहैं। उपह्वये। अस्मिन्। यज्ञ इति। विशदवचनं मादयितृजिह्वम्। हविषां कर्तारम् । अग्ने सुखतमे रथे देवाँ ईळित आ वह । असि होता मनुर्हितः॥४॥ अग्ने सुखतमे। अग्ने !। सुखतमे। रथे स्थापयित्वा। देवान्। स्तुतस्त्वम्। आवह । असि त्वम् । होता। मनुष्यैः पुरो निहितः। १. मधुमन्तः D. २. आज्यवन्तः D. मधुस्वादेषु हविष्षु जिह्वा यस्य स रसवन्तम् Sy. मधुजिह्वः। नित्यमृष्टानां हविषां भक्षमधुस्वादम॒ष्टहविर्भिस्तद्वन्तम् Skt. यितेत्यर्थः। अथवा जिह्वेति वाङनाम । ३. आपोऽत्र तन्व उच्यन्ते अन्तरिक्षे तत मध्वी जिह्वा यस्य स मधुजिह्वः। त्वात् । तासां नपात् पौत्रः........ होतृत्वाद् .... देवतानां स्तावकत्वाअग्निः। कथम् ? अद्भ्य ओषधिवन- दस्ति मधुवाक्त्वम्। सुभगवचनमित्यर्थः स्पतयो जायन्ते ओषधिवनस्पतिभ्य एष Skt. जायत इति Skt. १२. तृतीयार्थे सप्तम्येषा. . . . . . सुख४. नो यज्ञं देवसमीपं नय Skr. तमेन रथेन Skt. ५. मेधाविन् Skr. ६. कुरु नय Skr. | १३. ०यित्या P. १४. सि P. ७. कामाय भक्षणाय वा। यज्ञं देवाः | १५. मनुष्यो D. P. मनुना मन्त्रेण कथं कामयेरन् हवींषि वा भक्षयेयु- मनुष्येण वा यजमानादिरूपेण रित्यर्थः Skr. स्थापितः Sy. ८. एतन्नामकमग्निम् Sy. मनुना प्रजापतिना निहितः स्थापितः। ६. प्रयमिहोपस्यनयमित् P. मनुष्यपर्यायो वा मनुश्शब्दः । १०. नृलोके Sk. मनुष्येषु निहितः उपकारक इत्यर्थः ११. मदयि० P. मधुरभाषिजिह्वोपेतं Skt. माधुर्यरसास्वादकजिह्वोपेतं वा Sy. | १६. पुनरानिहिका P. पुनरानिहिता D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy