________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.13.7. ]
५६
स्तृ॒णो॒त ब॒हिंरा॑नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः । यत्रा॒मृत॑स्य॒ चक्ष॑णम् ॥५॥
Acharya Shri Kailassagarsuri Gyanmandir
6
स्तृणीत बहिः। स्तृणीत। बर्हिः । अनुषक्तम्। उपरिस्थितघृतम् । प्राज्ञाः ! । यत्र । अमृतं हविः । दृश्यते बर्हिषि ।
[ १.१.२५.१.
वि श्र॑यन्तामृता॒वृधा॒ द्वारो॑ दे॒वीर॑स॒श्वत॑ः । अ॒द्या नॄन॑ च॒ यष्ट॑वे ॥६॥
C
१२११
वि श्रयन्ताम् । यज्ञगृहद्वारः। विवृता भवन्तु । यज्ञस्य वर्धयित्र्यः । असक्ताः । अद्य च ।
१. स्त्रिणीत D.
२. भूते काले व्यत्ययेनायं लोट् । स्तृतवन्तः स्थ Skt. ३. बर्ही: D. ४. अनुक्तं M. आनुष P. आनुषगिति नामानुपूर्वस्य । आनुपूर्व्येण Skt. ५. घृतं P.
उपरिस्थितं घृतं D. घृतं पृष्ठे यस्य स घृतपृष्ठः । बर्हिषो ह्युपरि हविर्लक्षणं घृतं साद्यते । अथवा घृतमित्युदकनाम । तेन स्पृष्टं घृतपृष्ठं प्रोक्षणीभिः प्रोक्षितमित्यर्थः Skt. ६. प्राज्ञ P. मेधाविनोऽध्वर्यवः Sk.
७. मृता P. अम्यतं M.
१३
। च । यागाय । नूनमित्यनेकार्थम् ।
नक्त॑को॒षासः॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒हि॑िरा॒सदें ॥७॥
48
नक्तोषासा । अहोरात्रे । सुरूपे । अस्मिन् । यज्ञे । उपह्वये । तयोरासनाय । इदम् । अस्माकम्। बर्हिः स्तीर्णम्।
१७
अमृतसमानस्य घृतस्य दर्शनं भवति Sy.
अमृतसदृशस्यात्यन्तमृष्टस्य ..... यत्र सादितं
अमृतस्य हविषश्च क्षणं दर्शनं .. हविर्दृश्यत इत्यर्थः । अग्निर्वा अमरणधर्मत्वादमृतस्तस्य यत्र दर्शनम् Skt. ८. विश्रयन्तात् D.
६. ० द्वारोपि D ज्वाला वाग्नेः । ता हि तस्य द्वारभूताः Skt.
१०. विशेषेण सेवन्तां वा Sy. ११. ०यित्रये अन्यासक्ताः अद्य च M.
ofत्रये न्यासभाद्या P.
० यित्रेस्यास...... च D. सत्यस्य यज्ञस्य वा वर्धयित्र्यः Sy. सश्चतिः सङ्गार्थः । असज्यमानाः Skt. नूनं चार्थे । समुच्चयद्वित्वाद् अद्य इत्यस्य सहचारित्वाच्च पुराशब्दः अध्याहार्यः । इदानीं च पूर्वस्मिंश्च काले यष्टुम् Skr. १२. असश्चन्त्य उद्घाटनेन प्रवेष्टुपुरुषसङ्गरहिताः । यद्वा द्वाराभिमानिन्य एतत्संज्ञिका अग्निविशेषमूर्तयः Sy. १३. योगाय M.
१४. नक्तोसा P. नक्ता इति रात्रिनाम । उषा अपररात्रिकं ज्योतिः । नक्ता चोषाश्च Skt.
१५. नक्तशब्द उषः शब्दश्च लोके कालविशेषवाचिनौ । इह तु तत्कालाभिमानिवह्निमूर्तिद्वये प्रयुज्येते । नक्तोषोनामिके वह्निमूर्ती Sy.
१६. तयोरासनायेतयोरासनाय D.
दर्भमासतुं प्राप्तुमित्यर्थः Sy.
For Private and Personal Use Only
इदं
१७. अस्त्वस्माकम् P.
१८. षष्ठ्यर्थे द्वितीया... बर्हिषः... आसदनाय । अत्र बहिष्युपवेष्टुमित्यर्थः Skt.