________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.१.२५.५. ]
[ I.13.II. ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । यज्ञं नौ यक्षताममम् ॥८॥ .
ता सुजिह्वौ। अयञ्चाग्निरसौ च मध्यमस्तौ। शोभनवाचौ। उपह्वये। दैव्यो। होतारौ। कवी। यज्ञम् । नः। यजताम् । इमम्। इला सरस्वती मही तिस्रो देवीमयोभुवः । बर्हिः सीदन्त्व॒स्रिधः ॥६॥
इळा। सरस्वती। महती च भारतीति। तिस्रः। देव्यः। सुखस्य भावयित्र्यः । बहिः सीदन्तु। अक्षयाः। इह त्वष्टारमग्रियं विश्वरूपमुप॑ ह्वये । अस्माकमस्तु केवलः ॥१०॥
इह त्वष्टारम्। इह। त्वष्टारम्। मुख्यम्। येन विश्वानि रूपाणि क्रियन्ते तम्। उपह्वये । सोऽस्माकम् । अस्तु। केवलः । “यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते” इति ब्राह्मणम् । अव सृजा वनस्पते देव देवेभ्यो हविः । प्र दातुरस्तु चेतनम् ॥११॥
अब सृज। अवसृज। वनस्पते ! प्रयच्छ। देव !। देवेभ्यः । हविः। प्रकर्षण। अस्तु। दातुर्यजमानस्य । प्रज्ञापनं देवेषु त्वया निवेदितस्य।
११
१८
१. ह्वा S. M.
१०. मुख्य M. प्रधानभूतम् Sk. २. ०ञ्चङ्गिरसौ M.
११. बहुविधरूपोपेतम् Sy. . तच्छब्दोऽत्र सर्वनामत्वात्प्रसिद्धार्थवाची।। १२. विक्रियन्ते S. बहुरूपम्। अतिशयमहा
तौ याज्ञिकानां प्रसिद्धौ द्वावग्नी Sy. भाग्ययोगादस्ति देवानां बहुरूपत्वम्। ३. शोभनजिहोपेतौ, प्रियवचनौ शोभन- Sk.
ज्वालौ वेत्यर्थः Sy. यौ सर्वमनण्य- १३. केवलं D. स्तुत्यो यष्टव्यश्च Sk. नित्यमाहयेते तो सुजिहौ......सुवाचौ । १४. यावच्छोचै S. M. D. यावच्छोचे P.
शोभनजिह्वाख्यावयवौ वा Skt. | १५. रेतः D. ४. देव्यौ M. D.
१६. तावच्छा D. ५. S. adds इळा सरस्वती before | १७. चैतत् S. D. चैत P. ___ इळा. It should be there as | १८. सृजा P. _____a pratika.
१६. वनान्युदकानि वृक्षा वा तेषां पाता ६. इति omitted by S.
वनस्पतिरग्निः Sk. ७. बहिः M.
२०. यच्छ S. अवपूर्वः सृजतिर्दाने Sk. ८. शोषेण क्षयेण वा रहिताः Sy. | २१. ०पन P. ६. त्वष्टार M. त्वष्टा नाम देवानां परलोकविषयं विज्ञानं त्वत्प्रसादात् Sy. तक्षा। अग्निर्वा Skt.
| २२. निवेदित्यस्व M.
For Private and Personal Use Only