________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
I.14.3. ]
[ १.१.२६.३. खाहा यज्ञं कृणोतनेन्द्रीय यज्वनो गृहे । तत्र दे॒वाँ उप ह्वये ॥१२॥
स्वाहा यज्ञम्। स्वाहा । कृणुत। हविः। इन्द्राय। यजमानस्य । गृहे। तत्राहम् । देवान् । उपह्वये इन्द्रपुरोगमानिति।
I.14.
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये । देवेभिर्याहि यक्षि च ॥१॥
ऐभिरग्ने। आयाहि। एभिः। सर्वैः। देवैः। अस्माकं परिचर्याम्। स्तुतीश्च । सोमपानाय। यज। च तान् देवान्। आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः । देवेभिरग्न आ गहि ॥२॥
आ त्वा कण्वाः। आहूतवन्तः। त्वाम् । कण्वाः। उच्चारयन्ति च। मेधायिन्। तव। कर्माणि। देवैः। अग्ने !। आगच्छ। इन्द्रवायू बृहस्पति मित्रानि पूषणं भगम् । आदित्यान्मारुतं गणम् ॥३॥
इन्द्रवायू। एतान् देवान् अग्न आवह। अपिवा कण्वा एतानप्याहूषतेति। मित्रेति मित्रावरुणयोर्ग्रहणम्। अपिवा मित्रस्यैवेति ।
१. स्वाहाकारसम्बन्धादुत्तमप्रयाजदेवताः ऋत्विजः। अथवा कण्वा इति मेधातिथि
स्वाहाकृतय उच्यन्ते। याश्च यत्र यक्ष्यन्ते | रात्मानं प्रति सम्बन्धेनाह। एतस्मिन्नेव तास्तत्रोक्तप्रयाजस्य देवताः। स्वाहा- चात्मनीदं बहुवचनं पुत्रपौत्रापेक्षया वा शब्दो होमप्रदाने वर्तते। सुहुतशब्दपर्यायो । मत्प्रभृतयः कण्वपुत्रा इत्यर्थः Skt. वा Skt. २. स्वाहाशब्दो हवि- ११. Omitted by M. प्रदानवाची सन् एतन्नामकमग्निविशेषं १२. मेधाविनः M. १३. प्रज्ञा वा Skr. लक्षयति। तदग्निसंपादितं यज्ञम् Sy.१४. इन्द्रवाय। आचि रूपम। मित्रा इति यज्ञमिति सप्तम्यर्थे द्वितीया। यक्ष्यमा- आचत्वात् वरुणश्च गृह्यते। मित्रावरुणौ णाभ्यो देवताभ्यो हविःप्रदानं सुहुतं वा इत्यर्थः। अनया ऋचा उक्तान् देवान् हविरुत्तमप्रयाजाख्ये यज्ञे Skt.
सोमपानार्थमायामि स्तौमि वा Skr. ३. यज्ञगृहे Skt.
१५. द्वितीयानिर्देशादत्र सोमपानार्थमाह्व8. Ms. D. puts the figure 118311 यामि स्तौमि चेति वाक्यशेषः । इन्द्रवायू
here to indicate the end of सोमपानार्थायाह्वयामि स्तौमि वा... thirteenth hymn. No such अथवा तृतीयार्थेऽत्र द्वितीया ...देवेभि
number is given in P. and M. रग्न आगहि इन्द्रवारवाद्यै रिति Skt. ५. एभि० M. ६. परिचास्मां P. १६. इन्द्र D. इन्द्रादिदेवान् वायूनां ७. सोमपानोपेतयागार्थम् Sy.
सम्बन्धिनं गणञ्च हे अग्ने यक्षि इति ८. Madhava ignores अग्ने।
पदद्वयमनुवर्तते Sy. ६. आह्वयन्ति Sk.
| १७. ०प्याभूषतेति P. हषतेति is missing १०. कण्व इति मेधाविनाम। मेधाविन | in M.
For Private and Personal Use Only