________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.१.२६.६. ]
५९
[ I. 14.6.
प्र वो॑ प्रि॒यन्त॒ इन्द॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ः । द्र॒प्सा मध्व॑श्वमू॒षद॑ः ॥४॥
१
प्र वः। हविर्धानाद् युष्मभ्यम्। प्रभ्रियन्ते इन्द्रादिभ्यः । इन्दव इन्दुरिन्धतेर्दीप्तिकर्मणइत्युक्तम् । मत्सराः सोमा भवन्ति मन्दतेस्तृप्तिकर्मणस्तेषां विशेषणं मादयिष्णव इति । द्रप्साः। मधुनः। चमससादिन इत्यौपमिकमिति ।
С
ईल॑ते॒ त्वाम॑व॒स्यव॒ः कण्वा॑सो वृ॒क्तब॑र्हिषः । ह॒विष्म॑न्तो अकृ॒त॑ः ॥५॥
१३
पर्याप्तकारिणः ।
१०
११
ईळते। स्तुवन्ति। त्वामग्ने !। पालनमिच्छन्तः । कण्वाः । स्तीर्णबर्हिषः । हविष्मन्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह॑न्ति॒ वह॑यः । आ दे॒वान्त्सोम॑पीतये ।।६।।
१४
घृतपृष्ठाः । अग्नेः पानायाश्वपृष्ठे घृतमास्ते ।
१३
१६
वहन्ति । अश्वास्तैः। आवह । देवान् । सोमपानाय ।
१. व M. २. हविर्धानाः S. हविर्धान M. हविद्धानाद् D. ३. युष्मभ्यं प्रभ्रियन्ते is missing in M. प्रेत्येष समित्येतस्य 1 स्थाने । संभ्रियन्ते उपकल्प्यन्त इत्यर्थः । अथवा प्रशब्दः स्वार्थ एव । त्रियन्त इति हरतेभत्वं .. प्राप्यन्त इत्यर्थः । Skt. ४. Cf. N. 10. 41. इन्दुरिन्धेः । उनत्तेर्वा । सोमाः Sy.
५. उत्साराः P. उथ्सारा: D. ६. Cf. सत्सरः सोमः । मन्दतेस्तृप्तिकर्मणः । N. 2. 5. तृप्तिकराः.. मदी 2 हर्षग्लेपनयोः । हर्षयितारः Skt. ७. रसोऽत्र द्वप्सा उच्यते ।
रसरूपाः । . रसवन्त इत्यर्थः । अथवा यन्नवं नातिकठिनं तद् द्रप्स उच्यते । नात्यच्छा बहला इत्यर्थः Skt. ८. मधुराः Sy. मधुस्वादा' मृष्टाः Skt.
१६
૧૭
मनसा युज्यमानाः । ये । त्वाम् ।
६. चमसादिपात्रेष्ववस्थिताः Sy.
चर्म चमूरुच्यते तत्सादिनः Skt. १०. अवनमात्मनः, तर्पणं वा Sk. ११. मेधाविन ऋत्विजः कण्वपुत्रा वा Sk. १२. तीर्ण० M. आस्तरणार्थं छिन्नदर्भाः Sy. १३. अलंकर्तारः Sy.
१४. घृ क्षरणवीप्त्योः । घृतं दीप्तं पृष्ठं येषां ते घृतपृष्ठाः । बलवतो ह्यश्वस्य दीप्तिमत् पृष्ठं भवति Skt. १५. व्याश्च० M. पुष्टाङ्गत्वेन दीप्तपृष्ठाः Sy. १६. नसा P. मनःसंकल्पमात्रेण रथे युज्यमाना: Sy. मनसा ध्यातमात्रा ये स्वयमेव युज्यन्ते ते मनोयुजः Skt. १७. यज्य ० P. M. adds त्वां after युज्यमानाः । १८. आश्वा० P. वोढार: Sy. रित्यश्वनाम Skt.
१६. सोमपानहेतुयागार्थम् Sy.
1. प्रः समि । स्वार्थे चेत् प्रह्रियन्ते आहवनीयं प्रति प्राप्यन्ते Skr.
2. मंदि तृप्तौ हर्षग्लपनयोश्च । तृप्तिकरा हर्षयितार : Skr.
3. द्रसा रसरूपा रसवन्तो वा । यद् द्रवं नातिकठिनं तादृशा वा Skr. 4. स्वादा: Skr.
5. अधिषवणचर्मणि सादिन: Skr.
6. सोमेनात्मपालनतर्पणकामाः । अग्नेर्वा Skr.
For Private and Personal Use Only