________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.14.10. ]
[ १.१.२७.४. तान्यजत्राँ ऋतावृधोग्ने पत्नीवतस्कृधि । मध्वः सुजिह्व पायय ॥७॥
तान्यजत्रान्। तान्। यष्टव्यान्। यज्ञस्य वर्धयितन्। अग्ने ! पत्नीवतश्च। कुरु कृत्वा च । सोमम्। सुज्वाल! पायय।
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वयो । मधौरग्ने वर्षट्कृति ॥८॥
ये यजत्राः। ये। यष्टव्याः। ये च। ईड्याः। “मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः” इति ब्राह्मणम् । ते। तव। जिह्वया। सोमस्य । वषट्कृतं हुतम्। पिबन्तु । आकी सूर्यस्य रोचनाद्विश्वान्देवाँ उर्बुधः । विप्रो होतेह वैक्षति ॥६॥
आको सूर्यस्य । दिवः । आवहत्वग्निः । सर्वान् । देवान् । प्रातःप्रबुद्धान् । मेधावी । अत्र। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ॥१०॥
विश्वेभिः सोम्यम्। अग्ने !। विश्वैर्देवैः सह। सोममयम्। मधु । पिब । इन्द्रवायुभ्याम् । मित्रस्य च । सर्वैस्तेजोभिः। देवानां बहूनि नामानि भवन्ति यस्तत्र सन्निधानं कुर्वन्तीति वक्ष्यामः ।
१. यजत्राँ S.
१४. Madhava ignores अग्ने। २. सत्यस्य यज्ञस्य वा वर्धकान् Sy. १५. आकी M. P. आकीमिति निपात ___ यज्ञस्योदकस्य सत्यस्य वा Sk. ____आङर्थे वक्षतीत्येतेनाख्यातेन सम्बन्ध३. ०तरग्ने D. P.
यितव्यः Sk. ४. पनी० P. एषां पत्नीरपि आवह Skr. १६. सूर्या M. सूर्य D. ५. स्वावं सोमम् Sk.
१७. आदित्यमण्डलाद् वा Sk. ६. शोभन जिह्वोपेत! Sy. सुजिह्न ! | १८. अव० M. आवहह्वग्निः P. आवह सुवाक! शोभनजिह्वाख्यावयवो वा Sk.
अग्निः D. ७. येतिचेड्याः M. येचेस्याः P. १६. उषःकाले यागगमनाथं ये बुध्यन्ते त ८. डेन्याः S. Reading doubtful. उषर्बुधस्तान Sk.
frat: suggested Ed. २०. विप्रो मेधावी होता वा Sk. ६. पितर P.
२१. Madhava ignores होता। १०. वाङनाम वा जिह्वाशब्दः। हेतौ च २२. विश्वेभि M. २३. सोमसम्बन्धि Sy.
तृतीया। तव वाचा हेतुना त्वयोच्यमाना २४. मधुरं भागम् Sy. इत्यर्थः Sk.
रसोऽत्र द्रवत्वसामान्यान्मृष्टत्वसामा११. सोमस्यैकदेशं स्वांशलक्षणं मधु वा न्याच्च मधूच्यते Sk. सोमं वा Sk.
२५. इन्द्रवायुमित्रः Sk. १२. वर्षकृतं P. वषट्कारकाले वषट्कार- २६. धामशब्दस्तेजोवचनो वा। अथवा युक्ते यागे वा Sy.
धामानि त्रीणि भवन्ति स्थानानि नामानि १३. अग्निमुखा हि देवाः। तेऽग्नेरेव जिह्वया जन्मानीति Skt. पिबन्ति न स्वया Sk.
| २७. धामानि S. M.
For Private and Personal Use Only