SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१.२८.१. ] [ I.IS.I. त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि । सेमं नौ अध्वरं यज ॥११॥ त्वं होता। त्वम् । होता। मनुष्यनिहितः। अग्ने ! । यज्ञेषु। सीदसि। स त्वम् । अस्माकम् । इमम्। यज्ञम्। यज। युवा ह्यरुषी रथै हरितो देव रोहितः । ताभिर्देवाँ इहा वह ॥१२॥ युक्ष्वा हि। योजय। आरोचमानाः। रोहितवर्णाः। अश्वाः। स्वरथे योजयित्वा च । ताभिः। इह। देवान्। आवह। आग्नेयं सूक्तमन्ये निपातभाज इतीति वैश्वदेवं भवति । ११ IIS. इन्द्र सोमं पिर्व ऋतुना त्वा विशन्त्विन्दवः। मत्सरास॒स्तदोकसः ॥१॥ इन्द्र सोमम्। ऋतव्यं सूक्तम्। इन्द्र ! त्वम्। ऋतुना सह। पिब। सोमम् । आख्यातानुदात्तत्वे कारणमुक्तम्। आविशन्तु। त्वाम्। दीप्ताः। सोमाः। तदेकनिलयास्तस्मिन्नेवेन्द्रे तिष्ठन्तः। १३ १४ १. होत्रादिरूपेण मनुष्येण सम्पादितः Sy. तद्विश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते ॥ मनुना प्रजापतिना निहितः। मनुष्येषु वा | E. Ms. D. puts the figure ॥१४॥ निहितः। मनुष्येभ्यो वा निहितः Skt. here to indicatethe end of the २. येषु P. ३. योयज P. fourteenth hymn. No such ४. रोचमानाः S. गतिमतीः Sy. number is given in P. and M. अरुषीः। हरितः। रोहितः are in | १०. Cf. BD. 3. 34. इन्द्र सोमं पिबेतीदं the acc., being an object of यद् द्वादशकमार्तवम्। तस्मिन् सहर्तुना year but V. M. paraphrases सप्त प्रत्यूचं स्तौति देवताः॥ them by the Nom. ऋतुदेवता.... वक्ष्यमाणा ऋतुसहिता रुश दीप्तौ रुच च । तयोरेकतरस्य आङ- देवताः देवता न केवलाः। तत्राद्या पूर्वस्य अरुषीः अग्नेर्वडवा रोहिन्नाम्न्यः। तावदैन्द्री Skt. बलदीप्ता गन्त्रीर्वा । अरुषति रमयतीति। ११. यना M. १२. सहसे M. स्वरथे योजय हरितवर्णाः Skr. १३. See P. I0. L. 3-6. ५. रोहिच्छब्दाभिधेयास्त्वदीया वडवाः Sy.! १४. अवि० P. त्वदुदरं प्रविशन्त्वित्यर्थः Skt. ६. Cf. Ng. I. I5. हरित आदित्यस्य। १५. मत्सरासस्तृप्तिकराः Sy., Skt. हर्तुं रथारूढान् पुरुषान् नेतुं समर्थाः Sy. | १६. माः P. १७. तदोकसस्तन्निवासाः सर्वदा ७. इति S. 5. Cf. BD. 3. 33. त्वदुदरस्थायिन इत्यर्थः Sy., Skt. आग्नेयं सूक्तमेभिर्यद् वैश्वदेवमिहोच्यते। १८. ०न्द्र ! S. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy