SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.15.4. ] [ १.१.२८.४. मरुतः पिबत ऋतुा पोत्राद्यहं पुनीतन । यूयं हि ष्ठा सुंदानवः ॥२॥ मरुतः पिबत। मरुतः!। पिबत। ऋतुना सह। पोतुः प्रदीयमानं सोमम्। यज्ञञ्च। शोधयत। यूयम्। हि। भवथ। सुदानाः। अभि यज्ञं गृणीहि नो मावो नेष्टः पिब ऋतुनो । त्वं हि रत्नधा असि ॥३॥ अभि यज्ञम्। कुर्वित्यनुज्ञाभिगरणम् अनुमन्यस्व। अस्माकम्। यज्ञम्। देवपत्नीवन् !। नेष्ट: !। पिब च सोमम्। ऋतुना। त्वम्। असि। रत्नानां दाता। त्वष्टा नेष्टोक्त इति। अग्ने देवाँ इहा वह सादया योनिषु त्रिषु । परि भूष पिर्व ऋतुना ॥४॥ अग्ने देवान् । अग्ने ! देवान् । इह। आवह। सादय च। सवनाख्येषु त्रिषु। स्थानेषु । अलङकुरु च यज्ञम् । पिब च सोमम् । ऋतुना। १. १. मरुतः पिबत omitted by P. ६. अथवा डॉ अम्। यज्ञे अस्माकं होतand M. कर्तृत्वेन अभिष्टुहि इति स्तुवतोऽ २. चोतुः M. वोतुः P. स्मान् यज्ञे प्रयुद्धक्ष्व Skr. पोतनामकस्य ऋत्विजः पात्रात् Sy. | १०. देव ! पत्नीवन् ! S. स्वभूतात् पात्रात् Skt. ग्नाशब्दः स्त्रीवाची..... ग्ना अस्य 3. Omitted by S. सन्तीति ग्नावान्.... पत्नीयुक्तः Sy. ४. पुनीतन..... व्यपगतदोषं कुरुते- ग्ना इति स्त्रीनाम। पत्नीभिः स्त्रीत्यर्थः Skt. भिस्तद्वन् Sk. ५. शोभनदातारो मरुतः Sy. ११. नेष्टं D. १२. ष्टोत P. सुदानुशब्दो दानवचनो दातृवचनो नेष्टुशब्दोऽत्र त्वष्टारं देवमाह। कस्मिवा।. . . . . शोभनदानाः शोभना वा श्चिद् देवसत्रे नेष्टुत्वेन त्वष्टुर्वृत्तदातारः।. . . . सोमस्य पातारो त्वात् Sy. यज्ञस्य पवितार इति वाक्यशेषः। देवसत्रे किल त्वष्टा नेष्टासीत् Sk. यस्माद यूयं सोमस्य पातारो यज्ञस्य | १३. Madhava ignores हि पवितारः स्थ हे सुदानवः! तस्मात् | १४. देवां S. पिबत सोमं यज्ञं च पुनीतनेति Skt. | १५. दातन् दीप्तान् वा Skr. ६. तृतीया ऋक् त्वष्टदेवता Skt. | १६. परिपूर्वो भवतिः परिग्रहे। यथा यागार्थ ७. ०भिगिरणम् S. परिग्रहीतव्यं तथा परिगृहाण यजेत्यर्थः । ८. अभितो देवानां समीपे स्तुहि Sy. अथवा ..... परिभूष स्वमण्डलदेवान् अहो शोभन इत्येवमभिष्टुहि Sk. Skt. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy