________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.१.२६.१. ]
६३
[ I.15.7.
ब्राह्म॑णादिन्द्र॒ राध॑स॒ः पिबा॒ सोम॑मृ॒तूंरनु॑ । तवेद्ध स॒ख्यमस्तृ॑तम् ॥५॥
ब्राह्मणादिन्द्र। ब्राह्मणाच्छंसिनः। सोमम् । इन्द्र ! । पिब । सह । ऋतुभिः । तव । हि। सख्यम्। ऋतुभिर्न विच्छिद्यते ।
यु॒वं दक्षं धृतव्रत॒ मित्रा॑वरुण दूळभ॑म् । ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥ ६ ॥
युवं दक्षम्। युवाम्। प्रवृद्धम्। धृतकर्माणौ । मित्रावरुणौ !। शत्रुभिर्हिसितुमशक्यम् । यज्ञम् । ऋतुना सह । आनशाथे ।
१२
द्रवि॑णो॒दा द्रवि॑ण॒सो॒ ग्राव॑हस्तासो अध्व॒रे । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥७॥
१४
१३
१५
१६
१७
द्रविणोदाः । द्रविणोदाः । द्रविणसो धनस्य दाता भवति तम् । ग्रावहस्तासः ।
२१
१८
१६ २०
यज्ञषु। देवम्। स्तुवन्ति । यज्ञेष्वध्वर इत्यर्धर्चभेदात् सङ्गतिः । यास्काचार्यस्त्वाह—
१. ब्रह्मशब्देनात्र ब्रह्मवर्गे द्वितीयो ब्राह्मणाच्छंसी कथ्यते . ब्राह्मणाच्छंसिसंबद्धात् Sy. ३. इन्द M.
Acharya Shri Kailassagarsuri Gyanmandir
२. स्तोम् P. ४. धनभूतात्पात्रात् Sy. रावसो धनात् पात्राख्यात् पिब Skt. ५. ऋतुदेवाननुसृत्य Sy. ऋतूनां पश्चाद् ऋतुभिः पीत इत्यर्थः Skt. ६. यस्मात् तव सख्यमस्तृतमहिंसितम् । न कश्चिद् हिंसितुं शक्नोति । स्थिरसख्योऽसि Sk. ७. Mādhava ignores राधसः and
इत् । ८. षष्ठ्यथ प्रथमा । युवयोः Sk. ९. दक्षं बलम् Sk. १०. स्वीकृतकर्माणौ Sy. व्रतमिति कर्मनाम । धृतानि सर्वकर्माणि स्वकर्माणि वा याभ्यां तौ धृतव्रतौ सर्वकर्मणां हेतुभूतौ स्वकर्मणां वा Sk. ११. शशत्रुभिरहिंसितु० P.
शत्रुरहिंसितम्यशक्यं M. दूळभं दुर्दहं शत्रुभिर्दग्धुं विनाशयितुमशक्यम् Sy. दूळभम् । दघ्नोतेर्वधकर्मण एतद्रूपम् । दुर्हणम् । युवयोर्बलं न कश्चिदपि जेतुं शक्नोति Sk. १२. आशाथे व्याप्नुथः .
. अशू व्याप्तौ Sy. व्याप्नुतः Sk. १३. द्रविणोदाः कस्मात् । धनं द्रविणमुच्यते । यदेनमभिद्रवन्ति । बलं वा द्रविणम् । देनेनाभिद्रवन्ति । तस्य दाता द्रवि
गोदाः... द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा । तत्को द्रविणोदाः ? इन्द्र इति क्रोष्टुकिः । स बलधनयोर्दातृतमः । तस्य च सर्वा बलकृतिः । N. 8.2. Omitted by D. M. धनप्रदं...
यद्वा धनप्रदोऽग्निः सोमं पिबत्विति शेष: Sy. द्वितीयार्थे प्रथमा । द्रविणोदसम् Sk. १५. धनार्थिनः Sy. १६. Omitted by P. D. १७.
अभिषवसाधनपाषाणधारिणः Sy. गृहीताभिषवग्रावाण ऋत्विजः Sk. १८. अध्वरेऽग्निष्टोमे प्रकृतिरूपे यज्ञेषु विकृतिरूपेषूक्थ्यादिषु च Sy. अध्वरशब्दोऽत्र ध्वरते हिंसाकर्मणः क्रियाशब्दो न यज्ञनाम । व्यत्ययेन चैकवचनम् । साद्गुण्याद् रक्षआदिभिरहिंसितेषु यज्ञेषु । अथवा अध्वरशब्दः समस्तज्योतिष्टोमादिवचनः । यज्ञशब्दस्तदवयवभूताभ्यासविशेषवचनः । ज्योतिष्टोमादावध्वरे येsभ्यासविशेषाख्या यज्ञाः Sk. १६. S. adds अनयोः between इति and अर्धर्च० २०. ०भेदास्त P. २१. यास्कस्त्वाह S. M.
१४.
For Private and Personal Use Only