SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 Padapatha I. 102.7 हरयः । वहन्तु । उशन् । हव्यानि । प्रति । नः । जुषस्व ॥१०॥ मरुत्ऽस्तोत्रस्य । वृजनस्य । गोपाः । वयम् । इन्द्रेण । सनुयाम । वाज॑म् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी। उत । द्यौः ॥११॥ ___1. 102. हमाम् । ते । धिय॑म् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे । तम् । उत्ऽसवे । च । प्रऽसवे । च । ससहिम् । इन्द्रम् । देवासः । शव॑सा । अमदन् । अनु ॥१॥ अस्य । श्रवः। नद्यः । सप्त । विभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः । असे इति । सूर्याचन्द्रमसा । अभिञ्चः । श्रद्धे । कम् । इन्द्र । चरतः। विऽततुरम् ॥२॥ तम् । स्म । रथम् । मघवन् । प्र । अव । सातये । जैत्रम् । यम् । ते । अनुऽमदाम । सम्ऽगमे । आजा। नः। इन्द्र। मनसा। पुरुऽस्तुत । त्वायत्ऽभ्यः । मघऽवन् । शर्म । यच्छ । नः ॥३॥ वयम् । जयेम । त्वया । युजा । वृतम् । अस्माकम् । अंशम् । उत् । अव । भरैऽभरे। अस्मभ्यम् । इन्द्र । वरिवः । सुऽगम् । कृधि । प्र । शत्रूणाम् । मघवन् । वृष्ण्यो । रुज ॥४॥ नाना । हि । त्वा । हवमानाः । जनाः। इमे । धनानाम् । धर्तः । अवसा । विपन्यवः । असाकम् । स्म । रथम् । आ। तिष्ठ । सातये । जैत्रम् । हि । इन्द्र । निऽमृतम् । मनः । तव ॥५॥ गोऽजिता । बाहू इति । अमितऽक्रतुः । सिमः । कर्मन्ऽकर्मन् । शतम्ऽऊतिः। खजम्ऽकरः । अकल्पः । इन्द्रः। प्रतिऽमानम् । ओजसा । अर्थ । जनाः । वि । ह्रयन्ते । सिसासर्वः ॥६॥ उत् । ते । शतात् । मघवन् । उत् । च । भूय॑सः । उत् । सहस्रात् । रिरिचे । कृष्टिषु । श्रवः । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy