________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 101. 10 Padapāțha
103 त्वन्तम् । सख्याय । हवामहे ॥१॥ यः । विऽसम् । जहषाणेन । मन्युनौ । यः। शम्बरम् । यः । अहन् । पिम् । अव्रतम् । इन्द्रः । यः। शु
णम् । अशुषम् । नि । अघृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥२॥ यस्य॑ । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य। सूर्यः । यस्य । इन्द्रस्य । सिन्धवः । सर्वति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥३॥ यः । अश्वानाम् । यः । गाम् । गोऽपतिः । वशी । यः। आरितः। कर्मणिऽकर्मणि । स्थिरः। वीलोः । चित् । इन्द्रः। यः। असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥४॥ यः । विश्वस्य । जगतः । प्राणतः । पतिः। यः । ब्रह्मणे । प्रथमः। गाः । अविन्दत् । इन्द्रः । यः । दस्यून् । अर्धरान् । अवऽअतिरत् । मरुत्वन्तम् । सख्याय। हवामहे ॥५॥ यः । शूरैभिः । हव्यः । यः । च । भीरुभिः । यः । धावऽभिः । हूयते । यः । च । जिग्युभिः । इन्द्रम् । यम् । विश्वा । भुवना । अभि । समऽदधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥६॥ रुद्राणाम् । एति । प्रऽदिशा । विऽचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । जयः । इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय। हवामहे ॥७॥ यत् । वा । मरुत्वः। परमे। सधऽस्थे । यत् । वा । अवमे । घृजनै । मादासे । अतः। आ। याहि। अध्वरम् । नः । अच्छे । त्वाऽया । हविः । चकम । सत्यऽराधः ॥८॥ त्वाऽया । इन्द्र । सोमम् । सुसुम | सुऽदक्ष । त्वाऽया । हविः। चकम । ब्रह्मऽवाहः । अर्ध । नियुत्वः सऽगणः । मरुत्ऽभिः । अस्मिन् । यज्ञे । बर्हिर्षि । मादयस्व ॥९॥ मादयख । हरिऽभिः । ये । ते इन्द्र । वि । स्यख । शिप्रे इति । वि । सृजख । धेने इति । आ । त्वा । सुऽशिप्र ।
त्वाऽय
T
For Private and Personal Use Only