________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
102
Padapaṭha
I. 101. 1
दस्युऽहा । भी॒मः । उ॒ग्रः । सहस्र॑ऽचेताः । शतऽनी॑थः । ऋभ्व । चन्रीषः ।
-
नः । शव॑सा । पाच॑ऽजन्यः । मरुत्वन् । नः । भवतु । इन्द्रेः । ऊती ॥ १२ ॥
I
तस्य॑ । वज्र॑ः । क्र॑न्द॒ति॒ । स्मत् । स्वः साः । दिवः । न । त्वेषः । स्वर्थः ।
1
शिमऽवान् । तम् । सचन्ते । सनयेः । तम् । धर्नानि । म॒रुत्वा॑न् । नः ।
1
भवतु । इन्द्र॑ः । ऊ॒ती ॥१३॥ यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् ।
उ॒क्थम् । प॒रिऽभुजत् । रोद॑सी इति॑ । विश्वत॑ः । सीम् । सः । पारिषत् ।
1
1
Acharya Shri Kailassagarsuri Gyanmandir
क्रतु॑ऽभिः । म॒न्दसा॒नः । म॒रुत्वा॑न् । न॒ः । भवतु॒ इन्द्र॑ । ऊती ॥ १४॥ न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मतः । आः । चन । शव॑सः ।
1
अन्त॑म् । आपुः । सः । प्रsरिक्at | त्वक्षसा । क्ष्मः । दिवः । च । मरु1
6
त्वा॑न् । न॒ः। भवतु । इन्द्र॑ः । ऊती || १५ || रोहित् । श्यावा । सुमत् अंशुः । ललामीः । च॒क्षा । रा॒ये । ऋ॒ज्रऽअ॑श्वस्य । वृष॑ण्ऽवन्तम् । विश्र॑ती । पृ॒ःऽसु । । । । । । रथ॑म् । मन्द्रा । चि॑िकेत॒ । नाहु॑षीषु । वि॒क्षु ॥ १६ ॥ ए॒तत् । त्यत् । ते । इन्द्र । वृष्णे॑ । उ॒क्थम् । वार्षागिराः । अभि । गृणन्ति । रार्धः । ऋ॒ज्रऽअ॑श्वः । प्रष्टि॑िऽभिः । अम्बरीर्षः । सहदेवः । भय॑मानः । सुरार्घाः ॥ १७ ॥ दस्यु॑न् । शियू॑न् । च॒ । पुरुहूतः । एवैः । ह॒त्वा । पृथि॒व्याम् । शर्वा॑ । नि। बर्हीत् । सन॑त् । क्षेत्र॑म् । सखिऽभिः । श्वित्न्येर्भः । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः | सु॒वः || १८ || विवाह | इन्द्रः । अधिवक्ता । नः ।
-
अस्तु । अप॑रिऽह्वताः । सनुयाम | वाज॑म् । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् । अदि॑तिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१९॥
C
-
1. 101.
1
प्र । मन्दिर्ने । पितुमत् । अर्चत । वर्चः । यः । कृष्णगर्भाः । निःऽअह॑न् । ऋजश्व॑ना । अवस्यवः । वृष॑णम् । वज्रेऽदक्षिणम् । मरु
1
For Private and Personal Use Only