________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
101
I. 100. 12
Padapātha नः । यस्य । रेतसः । दुधानाः । पन्थासः । यन्ति । शव॑सा । अपरिऽइताः । तरत्ऽद्वेषाः । ससहिः । पौंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥३॥ सः । अङ्गिरःऽभिः । अङ्गिरःऽतमः । भूत् । वृषा । वृषऽभिः । सखिऽभिः । सो । सन् । ऋग्मिभिः । ऋग्मी । गातुभिः। ज्येष्ठः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥४॥ सः । सूनुऽभिः । न । रुद्रेभिः । ऋो । नृऽसबै । ससह्वान् । अमित्रान् । सनीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥५॥ सः । मन्युऽमीः । सऽमदनस्य । कर्ता । अस्माभिः । नृभिः । सूर्यम् । सनत् । अस्मिन् । अर्हन् । सत्ऽपतिः। पुरुऽहूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥६॥ तम् । ऊतयः । रणयन्। शूरऽसातौ । तम्।क्षेमस्य । क्षितयः । कृण्वत । त्राम् । सः। विश्वस्य । करुणस्य । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥७॥ तम् । अप्सन्त । शव॑सः । उत्ऽसवे । नरैः । नरम् । अव॑से । तम् । धाय । सः। अन्धे । चित् । तमसि । ज्योतिः । विदत् । मरुत्वान् । नः । भवतु। इन्द्रः । ऊती ॥८॥ सः । सव्येन । यमति । वार्धतः । चित् । सः । दक्षिणे । सम्ऽगृभीता । कृतानि । सः । कीरिणां । चित् । सनिता । धनानि । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥९॥ सः । ग्रामभिः । सनिता । सः । रथैभिः । विदे । विश्वाभिः । कृष्टिनेमिः । नु । अद्य । सः । पौंस्यैभिः । अभिऽभूः । अशस्तीः । मरुत्वान् । वः । भवतु । इन्द्रः । ऊती ॥१०॥ सः । जामिभिः । यत् । सम्ऽअाति । मीळहे । अजामिभिः । वा । पुरुहूतः । एवैः । अपाम् । तोकस्य । तनयस्य । जेषे । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥११॥ सः । वज्रऽभृत् ।
For Private and Personal Use Only