________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100
I. 100.3
सः ।
Padapāțba असि । अप । नः । शोशुचत् । अधम् ॥६॥ द्विषः । नः। विश्वतःऽमुख । अति । नावाऽईव । पारय । अपं । नः । शोशुचत् । अघम् ॥७॥ सः । नः। सिन्धुम्ऽइव । नावां । अति । पर्ष । स्वस्तये । अपं । नः । शोशुचत् । अघम् ॥८॥
I. 98. वैश्वानरस्य॑ । सुऽमतौ । स्याम । राजा । हि । कम् । भुवनानाम् । अभिऽश्रीः । इतः । जातः । विश्वम् । इदम् । वि । चष्टे । वैश्वानरः। यतते । सूर्येण ॥१॥ पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वः । ओषधीः । आ । विवेश । वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥२॥ वैश्वानर । तव । तत् । सत्यम् । अस्तु । अस्मान् । रायः । मघवानः । सचन्ताम् । तत् । नः। मित्रः । वरुणः । ममहन्ताम्। अदितिः । सिन्धुः । पृथिवी । उत । द्यौः॥३॥
I. 99. जातऽवैदसे । सुनवाम । सोम॑म् । अरातिऽयतः । नि । दहाति । वेदः । सः । नः । पर्षत् । अति । दुःगानि । विश्वा । नावाऽईव । सिन्धुम् । दुःऽहता । अति । अ॒ग्निः ॥१॥
I. 100. सः । यः । वृषो । वृष्ण्यभिः । सम्ऽौकाः । महः । दिवः । पृथिव्याः । च । सम्ऽराट् । सतीनऽसत्वा । हव्यः । भरेषु ।मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥१॥ यस्य । अनाप्तः । सूर्यस्यऽइव । यामः। भरेऽभरे । वृत्रहा । शुष्मः । अस्ति । वृषन्ऽतमः । सखिभिः । स्वेभिः । एवैः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥२॥ दिवः ।
For Private and Personal Use Only