________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 97.6
Padapāțha द्रविणःऽदाम् ॥४॥ नक्तोषसा । वर्णम् । आमेम्याने इत्याऽमेम्याने। धापर्यते इति । शिशुम् । एकम् । समीची इति सम्ऽईची । द्यावक्षामा । रुक्मः । अन्तः । वि । भाति । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥५॥ रायः । बुनः । सम्ऽगमनः । वसूनाम् । यज्ञस्य॑ । केतुः । मन्मऽसाधनः । वेरिति वेः । अमृतऽत्वम् । रक्षमाणासः । एनम् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥६॥ नु । च । पुरा । च । सदनम् । रयीणाम् । जातस्य । च । जाय॑मानस्य । च । क्षाम् । सतः । च । गोपाम् । भवतः । च । भूरैः । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ॥७॥ द्रविणःऽदाः । द्रविणसः । तुरस्य । द्रविणःऽदाः । सनरस्य । प्र । यसत् । द्रविणःऽदाः । वीरऽवतीम् । इषम् । नः । द्रविण:ऽदाः । रासते । दीर्घम् । आयुः ॥८॥ एव । नः । अग्ने । सम्ऽइधा । वृधानः । रेवत् । पावक । श्रवसे । वि । भाहि । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥९॥
I. 97. अपं । नः । शोशुचत् । अधम् । अग्नै । शुशुग्धि । आ । रयिम् । अप। नः । शोशुचत् । अघम् ॥१॥ सुऽक्षेत्रिया । सुगातुऽया । वसुऽया । च । यजामहे । अपं । नः । शोशुचत् । अधम् ॥२॥ प्र । यत् । भन्दिष्ठः । एषाम् । प्र । अस्माकासः । च । सूरयः । अयं । नः । शोशुचत् । अघम् ॥३॥ प्र । यत् । ते । अग्ने । सूरयः । जायेमहि । प्र। ते । वयम् । अप । नः । शोशुचत् । अघम् ॥४॥प्र। यत् । अग्नेः । सहस्वतः । विश्वतः। यन्ति । भानवः । अयं । नः । शोशुचत् । अधम् ॥५॥ त्वम् । हि । विश्वतःऽमुख । विश्वतः । परिऽभूः । असि ।
For Private and Personal Use Only