SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 98 Padapaṭha I. 96. 4 सिम॒स्मा॑त् । नवा॑ । मातृऽभ्य॑ः । वर्सना | जहाति ॥ ७॥ त्वेषम् । रूपम् । कृणुते । उत्त॑रम् । यत् । स॒म्पृञ्चनः । सद॑ने । गोभि॑ः । अभिः । कविः । बुध्नम् । परि॑ि । मर्मृज्यते । धीः । सा । दे॒वता॑ता । सम्ऽईतिः । 1 Acharya Shri Kailassagarsuri Gyanmandir I F ब॑भूव॒ ||८|| उरु । ते । जय: । परं । एति । बुनम् । विरोच॑मानम् । महिषस्य॑ । धाम॑ । विश्वे॑भिः । अग्ने । स्वर्यशःऽभिः । इद्ध: । अद॑ब्धे1 भि: । पायुर्भिः | पाहि । अस्मान् ||९|| धन्व॑न् । स्रोत॑ः । कृणुते । गातुम् । ऊर्मिम् । शुक्रैः । ऊर्मिभिः । अभि । नक्षति । चाम् । विश्वा । सर्नानि । जठरे॑षु । धत्ते । अन्तः । नर्वासु । चरति । प्रसूर्षु ॥ १० ॥ एव । नः । अग्ने । सम्ऽइर्धा । वृधानः । रेवत् । पावक । श्रव॑से । वि। 1 1 1 - - भाहि । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् | अदि॑ितिः । सिन्धुः । 1 - पृथिवी । उत । द्यौः ॥११॥ I. 96. 1 सः । प्रत्नऽर्था । सह॑सा । जायमानः । सद्यः । काव्यनि । बट् । अधत्त । विश्वा॑ । आ॒प॑ः । च । मित्रम् । धिषर्णा । च । साधन् । देवाः । अग्निम् । धारयन् । द्रविणःऽदाम् ||१|| सः । पूर्वया । rsaat | कव्यर्ता । आयोः । इमाः । प्रजाः । अजनयत् । मनूनाम् । विवस्व॑ता । चक्ष॑सा । द्याम् । अपः । च । देवाः । अग्निम् । धारयन् । द्रविणःदाम् ||२|| तम् । ईळत । प्रथमम् । यज्ञसाध॑म् । विशेः । आरी॑ । आ॒ऽहु॑तम् । ऋञ्जसानम् । ऊर्जः । पुत्रम् । भरतम् । सुप्रs - दा॑न॒म् । दे॒वाः । अग्निम् | धारयन् । द्रविणःऽदाम् ||३|| सः । मातरिश्वा॑ । पुरुवाsपुष्टिः । वि॒दत् । गा॒तुम् । तन॑याय । स्त्रवित् । विशाम् । गोपाः । जनिता । रोद॑स्योः । देवाः । अग्निम् । धारयन् । 1 For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy