________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.95.7 Padapāțha
___97 ता। यम् । भद्रेणं । शव॑सा । चोदयांसि । प्रजाऽवता । राधसा । ते । साम ॥१५॥ सः । त्वम् । अग्ने । सौभगऽत्वस्य । विद्वान् । अस्माकम् । आयुः । प्र। तिर । इह । देव । तत् । नः । मित्रः । वरुणः। ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१६॥
I. 95. द्वे इति । विरूपे इति विऽरूपे । चरतः। स्वर्थे इति सुऽअर्थे । अन्याऽअन्या । वत्सम् । उप । धापयेते इति । हरिः। अन्यस्याम् । भवति । खधाऽवान् । शुक्रः । अन्यस्याम् । ददृशे। सुऽवीः ॥१॥ दर्श । इमम् । त्वष्टुः । जनयन्त । गर्भम् । अतन्द्रासः । युवतयः । विभृत्रम् । ति॒िग्मऽअनीकम् । स्वऽयशसम् । जनेषु । विरोचमानम् । परि । सीम् । नयन्ति ॥२॥ त्रीणि । जाना । परि। भूषन्ति । अस्य। समुद्रे ।एकम् । दिवि । एकम् । अप्ऽसु । पूर्वाम् । अर्नु । प्र। दिशम् । पार्थिवानाम् । ऋतून् । प्रशासत् । वि । दधौ । अनुष्ठु ॥३॥ कः । इमम् । वः । निण्यम् । आ । चिकेत । वत्सः । मातृः। जनयत । स्वधाभिः । बह्वीनाम् । गर्भः । अपसाम् । उपऽस्यात् । महान् । कविः। निः । चरति । खधावान् ॥४॥ प्राविःऽत्यः । वर्धते । चारुः । आसु । जिमानाम् । ऊर्ध्वः। स्वऽयशाः। उपऽत्यै । उभे इति । त्वष्टुः । बिभ्यतुः । जाय॑मानात् । प्रतीची इति । सिंहम् । प्रति । जोषयेते इति ॥५॥ उभे इति । भद्रे इति । जोषयेते इति । न । मेने इति । गावः । न । वाश्राः । उप । तस्थुः । एवैः । सः । दक्षाणाम् । दक्षऽपतिः । बभूव । अञ्जन्ति । यम् । दक्षिणतः । हविःऽभिः ॥६॥ उत् । यंयमीति । सविताऽईव । बाहू इति । उभे इति । सिचौं । यतते । भीमः । ऋञ्जन् । उत् । शुक्रम् । अत्कम् । अजते ।
For Private and Personal Use Only