________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
96
I. 94. 15
Padapāțha विश्वतः । सुऽप्रतीकः । सऽदृङ् । असि । दूरे । चित् । सन् । तळित्ऽइव । अति । रोचसे । रााः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥७॥ पूर्वः । देवाः । भवतु । सुन्वतः । रथः । अस्माकम् । शंसः । अभि । अस्तु । दुःऽध्यः । तत् । आ । जानीत । उत । पुष्यत । वचः। अग्नै । सख्ये । मा । रिषाम । वयम् । तव ॥८॥ वधैः । दुःऽशंसान् । अझ् । दुःऽध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रिणः। अर्थ । यज्ञाये । गृणते । सुऽगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तवं ॥६॥ यत् । अयुक्थाः । अरुषा। रोहिता । रथे । वार्तऽजूता । वृषभयऽइव । ते । रवः । आत् । इन्वसि । वनिनः । धूमकेतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव॑ ॥१०॥ अर्ध । स्वनात् । उत । बिभ्युः । पतत्रिणः । द्रप्साः। यत् । ते । यवसऽअदः। वि । अस्थिरन् । सुऽगम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा। रिपाम । वयम् । तव ॥११॥ अयम् । मित्रस्य । वरुणस्य । धार्यसे । अवयाताम् । मरुताम् । हेळे। अद्भुतः । मृळ । सु । नः । भूतु । एपाम् । मनः । पुनः । अग्ने । सख्ये। मा। रिषाम । वयम् । तव ॥१२॥ देवः । देवानाम् । असि । मित्रः । अद्भुतः । वसुः। वसूनाम् । असि । चारुः । अध्वरे । शर्मन् । स्याम । तव । सपथःऽतमे । अग्ने । सख्ये । मा। रिषाम । वयम् । तव ॥१३॥ तत् । ते । भद्रम् । यत् । सम्ऽईद्धः । स्वे । दमै । सोमऽआहुतः । जर॑से । मृळयत्ऽतमः । दासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा। रिषाम । वयम् । तव ॥१४॥ यमै । त्वम् । सुऽद्रविणः । ददाशः । अनागाःऽत्वम् । अदिते । सर्वऽता
For Private and Personal Use Only