________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
____95
I. 94.7
Padapāțha. षोमौ । अनेन । वाम् । यः । वाम् । घृतेन । दार्शति । तस्मै । दीदयतम् । बृहत् ॥१०॥ अग्नीषोमौ : इमानि । नः । युवम् । हव्या । जुजोषतम् ।आ। यातम् । उप । नः । सर्चा ॥११॥ अग्नीपोमा । पिपृतम् । अवतः। नः । आ । प्यायन्ताम् । उस्रियाः । हव्यऽसूदः । असे इति । बलानि । मघवत्सु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥१२॥
1. 94. इमम् । स्तोमम् । अर्हते । जातऽवेदसे । रथम् इव । सम् । महेम । मनीषयो । भद्रा । हि । नः । प्रऽमतिः । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥१॥ यसै । त्वम् । आऽयज॑से । सः । साधति । अनर्वा । क्षेति । दर्धते । सुऽवीर्यम् । सः। तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिपाम । वयम् । तव
॥२॥ शकेम । त्वा । सम्ऽइर्धम् । साधर्य । धियः । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् । त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा। रिपाम । वयम् । तव ॥३॥ भराम । इध्मम् । कृणाम । हवींषि । ते । चितयन्तः । पर्वणाऽपर्वणा । वयम् । जीवातवे । प्रऽतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिणाम । वयम् । तव ॥४॥ विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः। द्विऽपत् । च । यत् । उत । चतुःऽपत् । अक्तुऽभिः । चित्रः । प्रऽकेतः । उपसः । महान् । असि । अग्ने । सख्ये । मा । रिपाम । वयम् । तव ॥५॥ त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्रऽशास्ता । पोता । जनुषा । पुरःऽहितः । विश्वा । विद्वान् । आविज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा। रिषाम । वयम् । तव ॥६॥ यः ।
For Private and Personal Use Only