________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
94
I. 93. 10
Padapātha ॥१७॥ प्रा । इह । देवा । मयाऽभुर्वा । दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । उषःऽबुधः । वहन्तु । सोमऽपीतये ॥१८॥
I. 93. अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हव॑म् । प्रति । सुऽउक्तानि । हर्यतम् । भव॑तम् । दाशुषे । मयः ॥१॥ अग्नीषोमा । यः । अद्य । वाम् । इदम् । वचः । सपर्यति । तस्मै । धत्तम् । सुऽवीर्यम् । गाम् । पोषम् । सुऽअश्व्यम् ॥२॥ अग्नीषोमा । यः । आऽहुतिम् । यः । वाम् । दाशात् । हविःऽकृतिम् । सः । प्रऽजयो । सुऽवीर्यम् । विश्वम् । आयुः । विः । अश्नवत् ॥३॥ अग्नीषोमा । चेति । तत् । वीर्यम् । वाम् । यत् । अमुष्णीतम् । अवसम् । पणिम् । गाः । अव । अतिरतम् । बृसयस्य । शेषः । अविन्दतम् । ज्योतिः। एकम् । बहुभ्यः ॥४॥ युवम् । एतानि । दिवि । रोचनानि । अ॒ग्निः । च । सोम । सक्रतू इति सऽक्रतू । अधत्तम् । युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥५॥ आ । अन्यम् । दिवः । मातरिश्वौ । जभार । अमथ्नात् । अन्यम् । परं । श्येनः । अद्वैः । अग्नीषोमा । ब्रह्मणा । ववृधाना । उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् ॥६॥ अग्नीषोमा । हविषः । प्रऽस्थितस्य । वीतम् । हर्यतम् । वृषणा । जुषाम् । सुऽशर्मीणा । सुऽअव॑सा । हि । भूतम् । अर्थ । धत्तम् । यज॑मानाय । शम् । योः ॥७॥ यः । अग्नीषोमा। हविषा । सपर्यात् । देवद्रीचा। मनसा । यः । घृतेन । तस्य । बृतम् । रक्षतम् । पातम् । अंहसः । विशे । जनाय । महि । शर्म । यच्छतम् ॥८॥ अग्नीषोमा । सऽवेदसा. । सहूती इति । सहूती । वनतम् । गिरः । सम् । देवत्रा । बभूवथुः ॥९॥ अग्नी
For Private and Personal Use Only