________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
93
I. 92. 17
Padapatha. प्रजाऽवतः । नृऽवतः । अश्वऽबुध्यान् । उपः । गोऽअग्रान् । उप । मासि । वाान् ॥७॥ उपः । तम् । अश्याम् । यशसम् । सुऽवीरम् । दासप्रवर्गम् । रयिम् । अश्वऽबुध्यम् । सुऽदंससा । श्रवसा । या । विऽभासि । वाजेऽप्रसूता । सुऽभगे । बृहन्तम् ॥८॥ विश्वानि । देवी । भुवना । अभिऽचक्ष्य । प्रतीची । चक्षुः। उर्विया । वि । भाति । विश्वम् । जीवम् । चरसे । बोधयन्ती । विश्वस्य । वाचम् । अविदत् । मनायोः ॥९॥ पुनऽपुनः । जाय॑माना । पुराणी । समानम् । वर्णम् । अभि । शुम्भमाना । श्वनीऽईव । कृत्नुः । विजः । आऽमिनाना । मतस्य । देवी । जरयन्ती । आयुः ॥१०॥ विऽऊर्खती । दिवः । अन्तान् । अबोधि । अप । स्वारम् । सनुतः । युयोति । प्रऽमिनती । मनुष्यो । युगानि । योषा । जारस्य । चक्षसा । वि । भाति ॥११॥ पशून् । न । चित्रा । सुऽभगा । प्रथाना । सिन्धुः । न । क्षोदः । उर्विया । वि । अश्चैत् । अमिनती । दैव्यानि । व्रतानि । सूर्यस्य । चेति । रश्मिभिः । दृशाना ॥१२॥ उषः । तत् । चित्रम् । आ । भर । अस्मभ्यम् । वाजिनीऽवति । येन । तोकम् । च । तनयम् । च । धार्महे ॥१३॥ उषः । अद्य । इह । गोऽमति । अश्वऽवति । विभावरि । रेवत् । अस्मे इति । वि । उच्छ । सूनृताऽवति ॥१४॥ युक्ष्व । हि । वाजिनीऽवति । अश्वान् । अद्य । अरुणान् । उषः । अर्थ । नः । विश्वा । सौभगानि । आ । वह ॥१५॥ अश्विना । वर्तिः। अस्मत् । आ । गोऽमत् । दस्रा । हिरण्यऽवत् । अर्धाक् । रथम् । सऽमनसा । नि । यच्छतम् ॥१६॥ यौ । इत्था । श्लोकम् । आ । दिवः । ज्योतिः । जनाय । चक्रथुः । आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम्
For Private and Personal Use Only