________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
I. 92.7
Padapātha त्वम् । इमाः । ओषधीः । सोम । विश्वाः । त्वम् । अ॒पः । अजनयः । त्वम् । गाः। त्वम् । आ। ततन्थ । उरु। अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः। ववर्थ ॥२२॥ देवेन । नः । मनसा । देव । सोम । रायः । भागम् । सहसाऽवन् । अभि । युध्य । मा। त्वा । आ। तनत् । ईशिषे । वीर्यस्य । उभयेभ्यः । प्र । चिकित्स । गोऽईष्टौ ॥२३॥
I. 92. एताः। ॐ इति । त्याः । उपसः। केतुम् । अक्रत । पूर्वे । अर्धे । रजसः । भानुम् । अञ्जते । निःऽकृण्वानाः । आयुधानिऽइव । धृष्णवः । प्रति । गावः । अरुपीः । यन्ति । मातरः ॥१॥ उत् । अपप्तन् । अरुणाः । भानवः । वृथा । सुऽआयुजः । अरुषीः । गाः । अयुक्षत । अन् । उपसः। वयुनानि । पूर्वऽथा। रुशन्तम् । भानुम् । अरुषीः । अशिश्रयुः ॥२॥ अर्चन्ति । नारीः । अपर्सः । न । विष्टिऽभिः । समानेन । योजनेन । आ । पराऽवतः । इपम् । वहन्तीः । सुऽकृते । सुऽदानवे । विश्वा । इत् । अहं । यज॑मानाय । सुन्वते ॥३॥ अधि । पेशाँसि । वपते । नृतःऽईव । अब । ऊर्गुते । वक्षः । उस्राऽइव । बजैहम् । ज्योतिः । विश्वस्मै । भुवनाय । कृण्वती । गावः । न । व्रजम् । वि । उषाः । आवरित्यावः । तमः ॥४॥ प्रति । अर्चिः । रुशत् । अस्याः । अदर्शि । वि । तिष्ठते । बाधते । कृष्णम् । अवम् । स्वरुम् । न । पेशः । विदथेषु । अञ्जन् । चित्रम् । दिवः । दुहिता । भानुम् । अश्रेत् ॥५॥ अतारिष्म । तमसः । पारम् । अस्य । उषाः । उच्छन्ती । वयुना । कृणोति । श्रिये । छन्दः । न । स्मयते। विऽभाती । सुऽप्रतीका । सौमनसाय । अजीगरिति ॥६॥ भास्वती । नेत्री । सनृतानाम् । दिवः । स्तवे । दुहिता । गोतमेभिः ।
For Private and Personal Use Only