________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 91.21
Padapāțha सोम । याः । ते । मयःऽभुवः । ऊतयः । सन्ति । दाशुषे । ताभिः । नः । अविता । भव ॥९॥ इमम् । यज्ञम् । इदम् । वचः । जुजुषाणः । उपऽआर्गहि । सोमं । त्वम् । नः । वृधे । भव ॥१०॥ सोमं । गीःऽभिः। त्वा । वयम् । वर्धयामः । वचःऽविदः । सुऽमृळीकः । नः । आ । विश ॥११॥ गयऽस्फानः । अमीवऽहा। वसुऽवित् । पुष्टिऽवर्धनः। सुऽमित्रः। सोम । नः । भव ॥१२॥ सोमं । रन्धि । नः । हृदि । गावः । न । यवसेषु । आ । मर्यःऽइव । स्वे । ओक्यै ॥१३॥ यः । सोम । सख्ये । तव । ररणत् । देव । मत्यैः । तम् । दक्षः। सचते । कविः ॥१४॥ उरुष्य । नः। अभिऽस्तेिः । सोमं । नि । पाहि । अहंसः । सखा । सुऽशेवः । एधि । नः ॥१५॥ आ । प्यायस्व । सम् । एतु । ते । विश्वतः । सोम । वृष्ण्यम् । भव । वाजस्य । सम्ऽगथे ॥१६॥ आ। प्यायख । मदिन्ऽतम । सोमं । विश्वेभिः । अंशुभिः। भव । नः । सुश्रवःऽतमः । सखा । वृधे ॥१७॥ सम् । ते । पौसि । सम् । ऊँ इति । यन्तु । वाजाः । सम् । वृष्ण्यांनि । अभिमातिऽसहः । आऽप्याय॑मानः । अमृताय । सोम । दिवि । श्रवौसि । उत्ऽतमानि । धिष्व ॥१८॥ या । ते । धामानि । हविषा । यजन्ति । ता । ते। विश्र्वा । परिऽभूः । अस्तु । यज्ञम् । गयऽस्फानः । प्रऽतरणः । सुऽवीरः । अवीरऽहा । प्र । चर । सोम । दुर्यान् ॥१९॥ सोमः । धेनुम् । सोमः । अर्वन्तम् । आशुम् । सोमः । वीरम् । कर्मण्यम् । ददाति । सदन्यम् । विदयम् । सभेय॑म् । पितृऽश्रवणम् । यः । ददाशत् । असै ॥२०॥ अाळम् । युत्ऽसु । पृतनासु । पत्रिम् । स्वःऽसाम् । अप्साम् । वृजनस्य । गोपाम्। भरेषुऽजाम् । सुऽक्षितिम् । सुऽश्रवसम् । जयन्तम् । त्वाम् । अनु । मदेम। सोम॥२१॥
For Private and Personal Use Only