________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
90
Padapāțba
I. 91.8 सिन्धवः । माध्वीः । नः । सन्तु । ओषधीः ॥६॥ मधु । नक्तम् । उत । उषसः । मधुऽमत् । पार्थिवम् । रजः । मधु । द्यौः । अस्तु । नः । पिता ॥७॥ मधुऽमान् । नः । वनस्पतिः । मधुऽमान् । अस्तु । सूर्यः। माध्वीः । गावः । भवन्तु | नः ॥८॥ शम् । नः । मित्रः। शम् । वरुणः । शम् । नः। भवतु । अर्थमा। शम् । नः । इन्द्रः। बृहस्पतिः । शम् । नः । विष्णुः । उरुऽक्रमः ॥९॥
I.91.
त्वम् । सोम । प्र। चिकितः । मनीषा । त्वम् । रजिष्ठम् । अनु । नेषि । पन्थाम् । तव । प्रऽनीती । पितरः । नः । इन्दो इति । देवेषु । रत्नम् । अभजन्त । धीराः ॥१॥ त्वम् । सोम । ऋतुऽभिः । सुऽक्रतुः । भूः । त्वम् । दरैः । सुऽदक्षः । विश्वऽवेदाः। त्वम् । वृषा । वृषऽत्वेभिः । महिऽत्वा । घुम्नेभिः । द्युम्नी । अभवः । नृऽचाः ॥२॥ राजः। नु । ते । वरुणस्य । व्रतानि । बृहत् । गभीरम् । तव । सोम । धाम । शुचिः। त्वम् । असि । प्रियः । न । मित्रः । दक्षायः । अर्यमाऽइव । असि । सोम ॥३॥ या । ते । धामानि । दिवि । या । पृथिव्याम् । या । पर्वतेषु । ओषधीषु । अप्ऽसु । तेभिः । नः । विश्वैः । सुऽमनाः । अहेछन् । राजन् । सोम । प्रति । हव्या । गृभाय ॥४॥ त्वम् । सोम । असि । सत्ऽप॑तिः । त्वम् । राजा । उत । वृत्रऽहा । त्वम् । भद्रः । असि । क्रतुः ॥५॥ त्वम् । च । सोम । नः । वशः । जीवातुम् । न । मरामहे । फ्रियऽस्तोत्रः । वनस्पतिः ॥६॥ त्वम् । सोम। महे । भगम् । त्वम् । यूनै । ऋतऽयते । दक्षम् । दधासि । जीवसे ॥७॥ त्वम् । नः । सोम । विश्वतः। रक्षं । राजन् । अघऽयतः । न . रिष्येत् । त्वाऽव॑तः । सर्खा ॥८॥
For Private and Personal Use Only