________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.90.6 Padapatha
89 वयम् । पूषा । नः । यथा । वेदसाम् । असत् । वृधे । रक्षिता । पायुः। अदब्धः । स्वस्तये ॥५॥ स्वस्ति । नः । इन्द्रः । वृद्धऽश्रवाः । खस्ति । नः । पूषा । विश्वऽवेदाः । स्वस्ति । नः । तायैः । अरिष्टऽनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥६॥ पृषत्ऽअश्वाः । मरुतः। पृश्निऽमातरः । शुभम्ऽयावानः । विदथेषु । जग्मयः। अग्निऽजिह्वाः। मनवः । सूरऽचक्षसः । विश्वै । नः । देवाः । अवसा। आ । गमन् । इह ॥७॥ भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षऽभिः । यजत्राः । स्थिरैः । अङ्गैः। तस्तुऽवांसः । तनूभिः। वि । अशेम । देवऽहितम् । यत् । आयुः ॥८॥ शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् । पुत्रासः । यत्र । पितरः। भवन्ति । मा । नः । मध्या । रिरिषत । आयुः। गन्तौः॥९॥ अदितिः । द्यौः । अदितिः। अन्तरिक्षम् । अदितिः। माता । सः । पिता । सः । पुत्रः । विश्वै । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनिऽत्वम् ॥१०॥
I.90.
ऋजुनीती । नः । वरुणः । मित्रः । नयतु । विद्वान् । अर्थमा । देवैः । सजोषाः ॥१॥ ते । हि । वस्वः । वसवानाः । ते। अप्रेऽमूराः । महःsभिः । व्रता । रक्षन्ते । विश्वाहा ॥२॥ते । अस्मभ्यम् । शर्म । यसन् । अमृताः । मत्र्येभ्यः । बाधमानाः । अप। द्विषः ॥३॥ वि । नः । पथः । सुविताय । चियन्तु । इन्द्रः। मरुतः। पूषा। भगः । वन्यासः ॥४॥ उत । नः । धियः । गोऽअंग्राः । पूषन् । विष्णो इति । एवऽयावः । कर्त । नः । स्वस्तिऽमतः ॥५॥ मधु । वार्ताः । ऋतऽयते। मधु । क्षरन्ति ।
For Private and Personal Use Only