________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Padapatha
I.89.5 ऊर्ध्वा । युष्मभ्यम् । कम् । मरुतः । सुऽजाताः । तुविऽद्युम्नासः । धनयन्ते । अद्रिम् ॥३॥ अहानि । गृध्राः । पर । आ । वः । आ । अगुः । इमाम् । धियम् । वार्कार्याम् । च । देवीम् । ब्रह्म । कृण्वन्तः । गोतमासः । अर्कैः । ऊर्ध्वम् । नुनुद्रे । उत्सऽधिम् । पिबध्यै ॥४॥ एतत् । त्यत् । न । योज॑नम् । अचेति । सस्वः । ह । यत् । मरुतः ।गोतमः। वः । पश्यन् । हिरण्यऽचक्रान् । अयःऽदंष्ट्रान् । विधावतः । वराहून् ॥५॥ एषा । स्या । वः । मरुतः । अनुऽभी । प्रति । स्तोभति । वाघतः । न । वाणी । अस्तौभयत् । वृथा । आसाम् । अनु । स्वधाम् । गर्भस्त्योः ॥६॥
1. 89.
___ आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरिऽइतासः । उत्ऽभिदः । देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्रेऽआयुवः । रक्षिताः । दिवेऽर्दिवे ॥१॥ देवानाम् । भद्रा । सुऽमतिः । ऋजुध्यताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् । देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः। प्र । तिरन्तु । जीवसे ॥२॥ तान् । पूर्वया । निऽविदा । हूमहे । वयम् । भगम् । मित्रम् । अदितिम् । दक्षम् । अनिधम् । अर्यमणम् । वरुणम् । सोमम् । अश्विना । सरखती । नः । सुऽभगा । मयः । करत् ॥३॥ तत् । नः । वातः । मयाऽभु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः । तत् । ग्रााणः । सोमऽसुतः । मयःऽभुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम् ॥४॥ तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्ऽजिन्वम् । अव॑से । हूमहे ।
For Private and Personal Use Only