________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 88.3
Padapātha ऋजीषिणः । जुष्टंऽतमासः । नृऽतमासः । अञ्जिभिः । वि । आनजे । के । चित् । उस्राःऽईव । स्तुऽभिः ॥१॥ उपऽह्वरेषु । यत् । अर्चिध्वम् । ययिम् । वयःऽइव । मरुतः । केन । चित् । पृथा । श्रोतन्ति । कोशाः । उप । वः । रथेषु । आ । घृतम् । उक्षत । मधुऽवर्णम् । अर्चते ॥२॥ प्र । एषाम् । अज्मेषु । विथुराऽईव । रेजते । भूमिः । यामेषु । यत् । ह । युञ्जते । शुभे । ते । क्रीळयः । धुनयः । भ्राज॑त्ऽऋष्टयः । स्वयम् । महिऽत्वम् । पनयन्त । धूतयः ॥३॥ सः। हि । स्वऽमृत् । पृषत्ऽअश्वः । युवा । गणः । अया । ईशानः । तविषीभिः । आऽवृतः । असि । सत्यः । ऋणऽयावा । अनेद्यः । अस्याः । धियः । प्रऽअविता । अर्थ । वृषो । गणः ॥४॥ पितुः । प्रत्नस्य । जन्मना । वदामसि । सोमस्य । जिह्वा । प्र । जिगाति । चक्षसा । यत् । ईम् । इन्द्रम् । शमि । ऋक्वाणः । आर्शत । श्रात् । इत् । नामानि । यज्ञियोनि । दधिरे ॥५॥ श्रियसै । कम् । भानुभिः । सम् । मिमिक्षिरे । ते । ऋक्कऽभिः । सुऽखादयः । ते । वाशीऽमन्तः । इष्मिणः । अभीरवः । विद्रे । प्रियस्य । मारुतस्य । धाम्नः ॥६॥
1. 88. आ । विद्युन्मतऽभिः । मरुतः । सुऽअर्कैः । रथेऽभिः । यात । ऋष्टिमभिः । अश्वऽपर्णैः । आ । वर्षिष्ठया । नः । इषा । वयः । न । पप्तत । सुऽमायाः ॥१॥ ते । अरुणेभिः । वरम् । आ । पिशङ्गैः । शुभे । कम् । यान्ति । रथतूःऽभिः । अश्वैः । रुक्मः । न । चित्रः । स्वर्धितिऽवान् । पव्या । रथस्य । जयनन्त । भूमं ॥२॥ श्रिये । कम् । वः । अधि । तनूषु । वाशीः । मेधा । वर्ना । न । कृणवन्ते ।
For Private and Personal Use Only