________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
86
Pada pāṭha
I. 87.1
जिह्मम् । नुनुद्रे । श्रवतम् । तया॑ । दिशा । असि॑ञ्चन् । उत्स॑म् । गोत॑
1
-
Acharya Shri Kailassagarsuri Gyanmandir
माय । तृष्णऽजै । आ । गच्छन्ति । ईम् । अव॑सा । चित्रर्भानवः ।
काम॑म् । विप्र॑स्य॒ । तर्पयन्त॒ । धाम॑भिः ॥ ११ ॥ या । वः । शर्म॑ ।
1
I
1
शशमा॒नाय॑ । सन्ति॑ । त्रिऽधातूनि । दाशुषे । यच्छत । अर्धि । अस्म
भ्य॑म् । तानि॑ । म॒रुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः ।
सुवीरम् ॥ १२ ॥
I. 86.
मरु॑तः । यस्यै हि । क्षयै । पाथ । दिवः । विऽमहसः । सः सु॒ऽगो॒पात॑मः । जन॑ः ॥१॥ य॒ज्ञैः । वा॒ । य॒ज्ञऽवा॒हसः । विप्र॑स्य । वा॒ । म॒ती॒नाम् । मरु॑तः । शृणुत । हव॑म् ।।२।। उ॒त । वा॒ । यस्य॑ । वा॒जिन॑ः ।
1
अनु॑ । विप्र॑म् । अत॑क्षत॒ । सः । गन्ता॒ । गोम॑ति । ब्रजे ॥३॥
।
1
मद॑ः । च । शस्यते ॥४॥ अस्य । श्रोषन्तु । श्रा । भ्रुः
-
।
- ु
अस्य । वीरस्य॑ । ब॒र्हिषि॑ । सुतः । सोम॑ः । दिवि॑ष्टिषु । उ॒क्थम् । । विश्वा॑ः । यः । चर्षणः । अभि । सूर॑म् । चित् । सस्रषः । इष॑ः ॥ ५ ॥ पूर्वीभिः । हि । ददाशिम । शरत्ऽर्भः । मरुतः । वयम् । श्रर्वःऽभिः । चर्षणीनाम् ॥६॥ सुभर्गः । सः । प्रऽयज्यवः । मरु॑तः । अस्तु । मर्त्यैः । यस्य॑ । प्रयौसि । पर्षेथ ॥७॥ शशमानस्य॑ । वा । नरः । स्वेद॑स्य । सत्यऽशवसः । वि॒द । काम॑स्य । वेन॑तः ।।८।। यूयम् । तत् । सत्यऽशवसः । आ॒विः । कर्त । महिऽत्वना । विध्य॑त । विद्यर्ता । रक्षः ॥ ९ ॥ गूर्हत | गुर्ह्यम् । तमः । वि । यत । विश्व॑म् । अत्रण॑म् । ज्योति॑ः । कर्त । यत् । उश्मसिं ॥१०॥
1
- W
1
For Private and Personal Use Only
-
1.87.
प्रत्य॑क्षसः । प्रत॑वसः । विऽरप्शन॑ः । अना॑न॒ताः । अविथुराः ।
T