SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 86 Pada pāṭha I. 87.1 जिह्मम् । नुनुद्रे । श्रवतम् । तया॑ । दिशा । असि॑ञ्चन् । उत्स॑म् । गोत॑ 1 - Acharya Shri Kailassagarsuri Gyanmandir माय । तृष्णऽजै । आ । गच्छन्ति । ईम् । अव॑सा । चित्रर्भानवः । काम॑म् । विप्र॑स्य॒ । तर्पयन्त॒ । धाम॑भिः ॥ ११ ॥ या । वः । शर्म॑ । 1 I 1 शशमा॒नाय॑ । सन्ति॑ । त्रिऽधातूनि । दाशुषे । यच्छत । अर्धि । अस्म भ्य॑म् । तानि॑ । म॒रुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः । सुवीरम् ॥ १२ ॥ I. 86. मरु॑तः । यस्यै हि । क्षयै । पाथ । दिवः । विऽमहसः । सः सु॒ऽगो॒पात॑मः । जन॑ः ॥१॥ य॒ज्ञैः । वा॒ । य॒ज्ञऽवा॒हसः । विप्र॑स्य । वा॒ । म॒ती॒नाम् । मरु॑तः । शृणुत । हव॑म् ।।२।। उ॒त । वा॒ । यस्य॑ । वा॒जिन॑ः । 1 अनु॑ । विप्र॑म् । अत॑क्षत॒ । सः । गन्ता॒ । गोम॑ति । ब्रजे ॥३॥ । 1 मद॑ः । च । शस्यते ॥४॥ अस्य । श्रोषन्तु । श्रा । भ्रुः - । - ु अस्य । वीरस्य॑ । ब॒र्हिषि॑ । सुतः । सोम॑ः । दिवि॑ष्टिषु । उ॒क्थम् । । विश्वा॑ः । यः । चर्षणः । अभि । सूर॑म् । चित् । सस्रषः । इष॑ः ॥ ५ ॥ पूर्वीभिः । हि । ददाशिम । शरत्ऽर्भः । मरुतः । वयम् । श्रर्वःऽभिः । चर्षणीनाम् ॥६॥ सुभर्गः । सः । प्रऽयज्यवः । मरु॑तः । अस्तु । मर्त्यैः । यस्य॑ । प्रयौसि । पर्षेथ ॥७॥ शशमानस्य॑ । वा । नरः । स्वेद॑स्य । सत्यऽशवसः । वि॒द । काम॑स्य । वेन॑तः ।।८।। यूयम् । तत् । सत्यऽशवसः । आ॒विः । कर्त । महिऽत्वना । विध्य॑त । विद्यर्ता । रक्षः ॥ ९ ॥ गूर्हत | गुर्ह्यम् । तमः । वि । यत । विश्व॑म् । अत्रण॑म् । ज्योति॑ः । कर्त । यत् । उश्मसिं ॥१०॥ 1 - W 1 For Private and Personal Use Only - 1.87. प्रत्य॑क्षसः । प्रत॑वसः । विऽरप्शन॑ः । अना॑न॒ताः । अविथुराः । T
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy