________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 85. 10
Padapatha
85
I
1
दिवि । रुद्राः । अधि॑ । चक्रिरे । सद॑ः । अर्चन्तः । अर्कम् । जनयेन्तः । इन्द्रियम् । अधि॑ । श्रियः । दधिरे । पृश्निमातरः ॥ २॥ गोडमा॑त॒रः । यत् । शु॒भय॑न्ते । अञ्जऽः । त॒नूषु॑ । शु॒भ्राः । दधिरे । विरुक्म॑तः । बाध॑न्ते॒ । विश्व॑म् । अभिऽमातन॑म् । अप॑ । वर्त्मनि । एषाम् ।
1
I
1
1
अनु॑ । रीयते । घृतम् ॥३॥ वि । ये । भ्राज॑न्ते । सु॒र्मखासः । ऋष्टिभि॑ः । प्रऽच्यवय॑न्तः । अच्यु॑ता । चित् । श्रज॑सा । मनःऽजुर्वः । यत् । मरुतः । रर्थेषु । आ । वृष॑ऽवातासः । पृष॑तीः । अर्युग्ध्वम् ॥ ४॥ प्र | यत् । रर्थेषु । पृष॑तीः । अर्युग्ध्वम् । वार्जे । अद्रिंम् । मरुतः । रंहर्यन्तः ।
उ॒त । अरु॒षस्य॑ । वि । स्यन्ति । धाराः । चर्मेऽइव । उदऽभैः । वि । I 1
1
उन्दन्ति | भूमे ||५|| आ | वः । वहन्तु । सप्त॑यः । रघुऽस्यर्दः । रघुsत्वा॑नः । प्र । जगात । बाहुऽभिः । सीद॑त । आ । बर्हिः । उरु । वः । सद॑ः । कृतम् । माद्यर्ध्वम् । मरुतः । मध्वः॑ः । अन्ध॑सः ||६|| ते ।
।
अवर्धन्त । स्वsत॑वसः । महित्वना । आ । नार्कम् । तस्थुः । उरु ।
1
1
चक्रिरे । सद॑ः । विष्णुः । यत् । ह । आर्यत् । वृष॑णम् | मदच्युत॑म् । वर्यः । न । सीदन् । अधि॑ । बर्हिषि । प्रिये ||७|| शूरो इव । इत् । यु॒र्युधयः । न । जग्म॑यः । श्रवस्यवः । न । पृत॑नासु । येतिरे । भयन्ते । 1 विश्वा॑ । भुव॑ना । मरुत्ऽभ्यः । राजा॑नः इव । त्वेषऽसैदृशः । नरः ॥ ८ ॥
1
ľ
त्वष्टा॑ । यत् । वज्र॑म् । सु॒ऽकृ॑तम् । हिरण्यय॑म् । सहस्र॑ऽभृष्टिम् । सु॒ऽअर्पाः । अव॑र्तयत् । धत्ते । इन्द्र॑ः । नरिं । अपाँसि । कर्तवे । अर्हन् । वृ॒त्रम् । निः । अपाम् । औब्जत् । अर्णवम् ||९|| ऊर्ध्वम् । नुनुद्रे । अवम् ।
1
I
ते । ओज॑सा । दद्द्हाणम् । चित् । बिभिदुः । वि । पर्व॑तम् । धर्मन्तः । वाणम् । मरुत॑ः । सु॒दान॑वः । मदे॑ । सोम॑स्य । रण्या॑नि । चक्रिरे ॥१०॥
I
For Private and Personal Use Only