SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 84 Padapāṭba I. 85. 2 व्र॒तानि॑ । अ॒स्य । सश्चिरे । पुरूणि । पूर्वऽचित्तये । वस्वीः । अनुं । स्वऽराज्य॑म् ॥ १२ ॥ इन्द्र॑ः । दधीचः । अस्थऽर्भिः । वृत्राणि । अप्रेति www.kobatirth.org ऽस्कुतः । ज॒घान॑ । नवतीः | नव॑ ॥ १३॥ इच्छन् । अर्श्वस्य । यत् । I शिर॑ः । पर्व॑ते॒षु । अप॑ऽश्रितम् । तत् । विदत् । शर्यणाऽव॑ति ॥ १४ ॥ अत्रे | अर्ह | गोः । श्रमन्वत | नाम॑ । त्वष्टुः । अपीच्य॑म् । इत्था । I च॒न्द्रम॑सः । गृ॒हे ।।१५।। कः । अद्य । युङ्क्ते । धुरि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भामिनः॑ । दु॒हृणायून् । सन्ऽषून् । हृत्सुऽअर्सः । मयःऽभून् । यः । एषाम् । भृत्याम् । ऋणध॑त् । सः । जीवात् ॥ १६॥ कः । ईषते । तुज्यतै । कः । विभाय । कः । मंसते । सन्त॑म् । - इन्द्र॑म् । कः । अन्ति । कः । तोकार्य । कः । इर्भाय । उत । राये । - - Acharya Shri Kailassagarsuri Gyanmandir --- अधि॑ । त्र॒वत् । त॒न्वे॑ । कः । जनाय ||१७|| कः । अग्नि । ई । 1 - 1 1357 ह॒विषा॑ । घृ॒तेन॑ । स्रुचा । यजातै । ऋतुर्भिः । प्रवेर्भः । कस्मै । देवाः । आ । वहान् । आशु हो । कः । मंसते । वीतिऽहौत्रः । सुदेवः ||१८|| त्वम् | अङ्ग । प्र । शंसिषः । देवः । शविष्ठ । मयै॑म् । न । त्वत् । अन्यः । मघवन् । अस्ति | मर्डिता । इन्द्रे । ब्रवीमि । | ते । वर्चः ॥१६॥ मा । ते । राधसि । मा । ते । ऊतयः । वसो इर्त । अस्मान् | कर्दा । चन । दभन् । विश्वा॑ । च । नः । उपमिमीहि । मानुष । वसू॑नि । चर्षाणिऽभ्यः । आ ॥२०॥ 1 6 For Private and Personal Use Only I. 85. 1 प्र । ये । शु॒म्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रुद्रस्य॑ । सुनवैः । सुदंर्ससः । रोद॑सी इति॑ । हि । मरुतेः । चक्रिरे । वृधे । मद॑न्ति । वीराः । विदर्थेषु । घृष्व॑यः ॥ १ ॥ ते । उक्षिताः । महि॒मान॑म् । आशत । I -
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy