________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 84.12
Padapātha
I. 84. असावि । सोमः । इन्द्र । ते । शर्विष्ठ । धृष्णो इति । आ । गहि । आ। त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥१॥ इन्द्रम् । इत् । हरी इति । वहतः । अप्रतिधृष्टऽशवसम् । ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥२॥ आ । तिष्ठ । वृत्रहिन् । रथम् । युक्ता । ते । ब्रह्मणा । हरी इति । अर्वाचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥३॥ इमम् । इन्द्र । सुतम् । पिब । ज्येष्ठम् । अमर्त्यम् । मदम् । शुक्रस्य॑ । त्वा । अभि । अक्षरन् । धाराः । ऋतस्य । सदने ॥४॥ इन्द्राय । नूनम् । अर्चत ! उक्थानि । च । ब्रवीतन । सुताः। अमत्सुः। इन्दवः । ज्येष्ठम् । नमस्यत । सहः ॥५॥ नर्किः। त्वत् । रथिऽतरः । हरी इति । यत् । इन्द्र । यच्छंसे । नकिः । त्वा । अनु । मज्मना । नर्किः । सुऽअवः । आनशे ॥६॥ यः । एकः । इत् । विऽदयते । वसु । मतीय । दाशुषे । ईशानः । अप्रतिऽस्कुतः । इन्द्रः । अङ्ग ॥७॥ कदा । मतम् । अराधसम् । पदा। क्षुम्पम्ऽइव । स्फुरत् । कदा । नः । शुश्रवत् । गिरः । इन्द्रः । अङ्ग ॥८॥ यः । चित् । हि । त्वा । बहुऽभ्यः । आ । सुतऽवान् । आऽविवासति । उग्रम् । तत् । पत्यते । शवः । इन्द्रः । अङ्ग ॥९॥ स्वादोः । इत्था । विषुवतः । मध्वः । पिवन्ति । गौर्यः । याः । इन्द्रेण । सऽयावरीः । वृष्णा । मदन्ति । शोभसै । वस्वीः । अनु । स्वऽराज्यम् ॥१०॥ ताः । अस्य । पृशनऽयुवः । सोम॑म् । श्रीणन्ति । पृश्नयः । प्रियाः । इन्द्रस्य । धेनवः । वज्रम् । हिन्वन्ति । सार्यकम् । वस्वीः । अनु । स्वऽराज्यम्॥११॥ ताः । अस्य । नम॑सा । सहः । सपर्यन्ति । प्रऽचैतसः।
For Private and Personal Use Only