SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 Padapātha I. 83.6 याहि । अन्धसः । योज । नु । इन्द्र । ते । हरी इति ॥५॥ युनज्मि । ते । ब्रह्मणा । केशिना । हरी इति । उप । प्र । याहि । दधिषे । गर्भस्त्योः । उत् । त्वा । सुतासः । रभसाः । अमन्दिषुः । पूषणऽवान् । वनिन् । सम् । ॐ इति । पत्न्या । अमदः ॥६॥ ___1. 83. अश्वऽवति । प्रथमः । गोषु । गच्छति । सुप्रऽअवीः । इन्द्र । मर्त्यः । तव । ऊतिऽभिः । तम् । इत् । पृणक्षि । वसुना । भवीयसा। सिन्धुम् । आपः । यर्था । अभितः । विऽचैतसः ॥१॥ आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः। पश्यन्ति । वितितम् । या । रजः । प्राचैः । देवासः ।प्र। नयन्ति । देवऽयुम् । ब्रह्मऽप्रियम् । जोषयन्ते । वराःऽईव ॥२॥ अधि । द्वयोः । अदधाः । उक्थ्यम् । वचः । यतऽस्रुचा । मिथुना । या । सपर्यतः ।असम्ऽयत्तः। वते । ते । क्षेति । पुष्यति । भद्रा । शक्तिः । यज॑मानाय । सुन्वते ॥३॥ आत् । अङ्गिराः । प्रथमम् । दधिरे । वर्यः । इद्धऽअंग्नयः । शा । ये । सुऽकृत्यया । सर्वम् । पणेः । सम् । अविन्दन्त । भोज॑नम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नरः ॥४॥ यज्ञैः । अथर्वा । प्रथमः । पथः । तते । ततः । सूर्यः । व्रतपाः । वेनः । आ । अजनि । आ । गाः । आजत् । उशना । काव्यः । सर्चा । यमस्य । जातम् । अमृतम् । यजामहे ॥५॥ बर्हिः । वा । यत् । सुऽअपत्यार्य । वृज्यते । अर्कः । वा । श्लोकम् । आऽघोषते । दिवि । ग्रावा । यत्र । वदति । कारुः । उक्थ्यः । तस्य॑ । इत् । इन्द्रः । अभिऽपित्वेषु । रण्यति ॥६॥ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy