________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 82.5
Padapāṭha
81
बद्वधे । रोचना । दिवि । न । त्वाऽवन् । इन्द्र । कः । चन । न ।
1
--
जातः । न । जनिष्यते । अति॑ । विश्वम् । ववक्षिथ ||५|| यः । अर्यः । मर्तs
I
भोज॑नम् । परा॒ददा॑ति । दा॒शुषे॑ । इन्द्र॑ः । अस्मभ्य॑म् । शिक्षतु । वि। भज । भूरिं । ते । वसुं । भक्षीय । त । राध॑सः॥ ६ ॥ मदैऽमदे । हि । नः । द॒दिः । यू॒था । गवा॑म् । ऋजुऽक्रतु॑ः । सम् । गृ॒भाय । पु॒रु । श॒ता । उभया॒ह॒स्त्या । वसु॑ । शिशीहि । रा॒यः । आ | भर ||७|| मादर्यख । सुते । सचा॑ । शव॑से । शूर॒ । राध॑से । वि॒द्म । हि। त्वा॒ । पु॒रुऽवसु॑म् । उप॑ । कामा॑न् । सृ । अर्थ | नः । अविता | भव ॥ ८ ॥ एते । ते । इन्द्र । ज॒न्तवः॑ः । विश्व॑म् । पु॒ष्यन्ति । वार्य॑म् । अन्तः । हि । ख्यः । जना॑नाम् । अर्यः । वेद॑ः । अदा॑शु॒षाम् । तेषा॑म् । न॒ः । वेद॑ः । आ | भर ||९||
1
I. 82.
I
I
उपो इर्त । सु । शृणुहि । गिरेः । मधेऽवन् । मा । अथाः इव । यदा । नः । सू॒नृता॑वतः । कः । आत् । अर्थयसे । इत् । योज॑ । नु । इन्द्र । ते । हरी इर्त ॥ १ ॥ अक्षन् । अर्मीमदन्त । ह । अव॑ । प्रियाः । अधूषत । अस्तषत । स्वर्भानवः । विप्रः । नर्विष्ठया ।
-
म॒त । योज॑ । नु । इन्द्र । ते । हरी इति॑ ||२|| सुसंदृश॑म् । त्वा ।
-
-
व॒यम् । मध॑ऽवन् । व॒न्दषमहि॑ । प्र । नूनम् । पूर्णऽव॑न्धुरः । स्तुतः ।
याह । शा॑न् । अनु॑ । योज॑ । नु । इन्द्र । ते । हरी इर्ति ॥३॥
1
1
-
I I
सः । घ । तम् । वृष॑णम् । रथ॑म् । धि॑ । तिष्ठति । गोऽवििद॑म् । यः । पात्र॑म् । हारिsयोजनम् । पूर्णम् । इन्द्र । चिकैतति । योज॑ । नु । इन्द्रो॑ ।
ते | हरी इर्ति ||४|| युक्तः । ते । अस्तु । दक्षिणः । उत । सव्यः ।
-
-
www
शतक्रतो इर्ति शतक्रतो । तेन॑ । जायाम् । उप॑ । प्रियाम् । मन्दानः |
I
For Private and Personal Use Only