________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
80
Padapātha
I. 81.5 ज्यम् ॥११॥ न । वेपसा । न । तन्यता । इन्द्रम् । वृत्रः । वि । बीभयत् । अभि । एनम् । वज्रः । आयसः । सहस्रऽभृष्टिः । आयत । अर्चन् । अनु । स्वऽराज्यम् ॥१२॥ यत् । वृत्रम् । तव । च । अशनिम् । वर्त्रण । सम्ऽअयोधयः । अहिंम् । इन्द्र । जिघांसतः । दिवि । ते । बद्भधे । शवः । अर्चन् । अनु । स्वऽराज्यम् ॥१३॥ अभिऽस्तने । ते । अद्रिवः । यत् । स्थाः । जगत् । च । रेजते । त्वष्टा । चित् । तव । मन्यवै । इन्द्रे । वेविज्यते । भिया । अर्चन् । अनु । स्वऽराज्यम् ॥१४॥ नहि । नु । यात् । अधिऽइमर्सि । इन्द्रम् । कः । वीयर्थी । परः । तर्सिन् । नम्णम् । उत । क्रतुम् । देवाः । ओजांसि । सम् । दधुः ।अर्चन् । अनु । स्वऽराज्यम्॥१५॥ याम् । अर्वा । मर्नुः। पिता । ध्यङ् । धिय॑म् । अनत । तसिन् । ब्रह्माणि । पूर्वऽर्था । इन्द्रे । उक्था । सम् । अग्मत । अर्चन् । अर्नु । स्वऽराज्यम् ॥१६॥
___I. 81. इन्द्रः । मदाय । ववृधे । शवसे । वृत्रहा। नृभिः । तम् । इत् । महत्ऽसु । आजिए। उत । ईम् । अभै । हवामहे । सः । वाजेषु । प्र । नः । अविषत् ॥१॥ असि । हि । वीर । सेन्यः । असि । भूरि । पराऽददिः । असि । भ्रस्य । चित् । वृधः । यज॑मानाय । शिक्षसि । सुन्वते । भूरि । ते। वसु ॥२॥ यत् । उत्ऽईरते । आजयः । धृष्णवे। धीयते । धर्ना । युक्ष्व । मदऽच्युता । हरी इति । कम्। हनः । कम् । वसौ । दधः । अस्मान् । इन्द्र । वसौ । दधः ॥३॥ क्रत्वा । महान् । अनुऽस्वधम् । भीमः। आ । ववृधे । शवः । श्रिये । ऋष्वः। उपाकयोः । नि। शिप्री। हरिऽवान् । दधे । हस्तयोः । वज्रम् । आयसम् ॥४॥ आ । पौ। पार्थिवम् । रजः ।
For Private and Personal Use Only