SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I. 80. 11 Padapāṭha स्वऽरा॒ज्य॑म् ॥१॥ सः । त्वा । अमदत् । वृषा॑ । मद॑ः । सोम॑ः । श्येन 1 1 79 ऽआ॑भृतः । सु॒तः । येन॑ । वृ॒त्रम् । निः । अत्ऽभ्यः । जघन्य॑ । वज्रिन् । 1 । । । ओज॑सा । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ||२|| प्र | इहि । अभि । इहि । धृष्णुहि । न । ते । वज्र॑ः । निः । य॑सते । इन्द्र॑ । नृम्णम् | हि । ते । शवः॑ । 1 1 - ह॒न॑ः । वृ॒त्रम् । जया॑ः । अपः । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ॥३॥ निः । I इ॒न्द्र॒ । भू॒म्या॑ । अधि॑ । वृ॒त्रम् | जघन्थ । निः । दिवः । सृज । म॒रुत्व॑ 1 1 1 ती: । अव॑ । जीवऽर्धन्याः । इ॒माः । अपः । अचैन् । अनु॑ । स्व॒राज्य॑म् ॥४॥ इन्द्र॑ः । वृ॒त्रस्य॑ । दध॑तः । सानु॑म् । वज्रेण । हीळितः । अभिक्र 1 1 1 I I 1 य॑ । अव॑ । जिघ्नते। अपः । सर्मोय । चोदर्यन् । अचैन् । अनु॑ । स्वराज्य॑म् ॥५॥ अधि । सानौ । नि । जिघ्नते । वज्रेण । शतपर्वणा । मन्दानः । इन्द्र॑ः । अन्ध॑सः । सर्वऽभ्यः । गातुम् । इच्छति । अर्चन् । अनु॑ । स्व॒ऽरा॒ज्य॑म् ॥६॥ इन्द्र॑ । तुभ्य॑म् । इत् । अद्रिवः । अनु॑त्तम् । वज्रिन् । वी॒र्य॑म् । यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृगम् । तम् । ॐ इर्त । त्वम् । माययः॑ । अवधीः । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ||७|| वि । ते । वचा॑सः। अस्थिरन् । नवतिम् । नाव्या॑ः । अनु॑ । महत् । ते । इन्द्र । वीर्यम् । बाह्वोः । I 1 ते । बल॑म् । हितम् । अचैन् । अनु॑ । स्व॒राज्य॑म् ||८|| स॒हस्र॑म् । सा॒कम् । 1 1 For Private and Personal Use Only T I अर्चत । परि॑ि । स्तोभत । विंशतिः । श॒ता । एनम् । अनु॑ । अननवुः । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अचैन् । अनु॑ । स्व॒राज्य॑म् ॥९॥ इन्द्र॑ः । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒हन् । सह॑सा । सः । महत् । तत् । अ॒स्य । पौंस्य॑म् । वृ॒त्रम् । जघन्वान् । असृजत्। अचैन् । अनु॑ । स्वऽरा॒ज्य॑म् ॥ १० ॥ इमे इर्ति | - चित् । तव॑ । मन्यवै । वेपैते इति॑ । भियर्सा । म॒ही इति॑ । यत् । इन्द्र | 1 I - वज्रिन् । ओज॑सा । वृ॒त्रम् । म॒रुत्वा॑न् । अव॑धीः । अर्चेन् । अनुं । स्वरा
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy