________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 80. 11
Padapāṭha
स्वऽरा॒ज्य॑म् ॥१॥ सः । त्वा । अमदत् । वृषा॑ । मद॑ः । सोम॑ः । श्येन
1 1
79
ऽआ॑भृतः । सु॒तः । येन॑ । वृ॒त्रम् । निः । अत्ऽभ्यः । जघन्य॑ । वज्रिन् ।
1 । । । ओज॑सा । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ||२|| प्र | इहि । अभि । इहि ।
धृष्णुहि । न । ते । वज्र॑ः । निः । य॑सते । इन्द्र॑ । नृम्णम् | हि । ते । शवः॑ ।
1
1
-
ह॒न॑ः । वृ॒त्रम् । जया॑ः । अपः । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ॥३॥ निः ।
I
इ॒न्द्र॒ । भू॒म्या॑ । अधि॑ । वृ॒त्रम् | जघन्थ । निः । दिवः । सृज । म॒रुत्व॑
1 1
1
ती: । अव॑ । जीवऽर्धन्याः । इ॒माः । अपः । अचैन् । अनु॑ । स्व॒राज्य॑म्
॥४॥ इन्द्र॑ः । वृ॒त्रस्य॑ । दध॑तः । सानु॑म् । वज्रेण । हीळितः । अभिक्र
1
1
1
I
I
1
य॑ । अव॑ । जिघ्नते। अपः । सर्मोय । चोदर्यन् । अचैन् । अनु॑ । स्वराज्य॑म् ॥५॥ अधि । सानौ । नि । जिघ्नते । वज्रेण । शतपर्वणा । मन्दानः । इन्द्र॑ः । अन्ध॑सः । सर्वऽभ्यः । गातुम् । इच्छति । अर्चन् । अनु॑ । स्व॒ऽरा॒ज्य॑म् ॥६॥ इन्द्र॑ । तुभ्य॑म् । इत् । अद्रिवः । अनु॑त्तम् । वज्रिन् । वी॒र्य॑म् । यत् । ह॒ । त्यम् । मा॒यिन॑म् । मृगम् । तम् । ॐ इर्त । त्वम् । माययः॑ । अवधीः । अर्चेन् । अनु॑ । स्व॒राज्य॑म् ||७|| वि । ते । वचा॑सः। अस्थिरन् । नवतिम् । नाव्या॑ः । अनु॑ । महत् । ते । इन्द्र । वीर्यम् । बाह्वोः ।
I
1
ते । बल॑म् । हितम् । अचैन् । अनु॑ । स्व॒राज्य॑म् ||८|| स॒हस्र॑म् । सा॒कम् ।
1
1
For Private and Personal Use Only
T
I
अर्चत । परि॑ि । स्तोभत । विंशतिः । श॒ता । एनम् । अनु॑ । अननवुः । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् । अचैन् । अनु॑ । स्व॒राज्य॑म् ॥९॥ इन्द्र॑ः । वृ॒त्रस्य॑ । तवि॑षीम् । निः । अ॒हन् । सह॑सा । सः । महत् । तत् । अ॒स्य । पौंस्य॑म् । वृ॒त्रम् । जघन्वान् । असृजत्। अचैन् । अनु॑ । स्वऽरा॒ज्य॑म् ॥ १० ॥ इमे इर्ति |
-
चित् । तव॑ । मन्यवै । वेपैते इति॑ । भियर्सा । म॒ही इति॑ । यत् । इन्द्र |
1 I
-
वज्रिन् । ओज॑सा । वृ॒त्रम् । म॒रुत्वा॑न् । अव॑धीः । अर्चेन् । अनुं । स्वरा