________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
78
Padapātha
I. 80.1 ध्रीमान् । शुचिऽभ्राजाः । उपसः । नवैदाः । यशस्वतीः । अपस्युर्वः । न । सत्याः ॥१॥ आ । ते । सुऽपर्णाः । अमिनन्त । एवैः। कृष्णः । नोनाव । वृषभः । यदि । इदम् । शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभ्रा ॥२॥ यत् । ईम् । ऋतस्य । पय॑सा । पियानः । नयन् । ऋतस्य । पथिभिः । रजिष्ठैः । अर्यमा । मित्रः । वरुणः। परिऽज्मा । त्वचम् । पृश्चन्ति । उपरस्य । योनौ ॥३॥ अग्ने । वार्जस्य । गोऽम॑तः । ईशानः । सहसः। यहो इति। असे इति । धेहि । जातऽवेदः । महि । श्रवः ॥४॥ सः। इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा । रेवत् । अस्मभ्यम् । पुरुऽअनीक । दीदिहि ॥५॥ क्षपः । राजन् । उत । त्मना । अग्ने । वस्तौः । उत । उपसः । सः । तिग्मऽजम्भ । रक्षसः । दह । प्रति ॥६॥ अव । नः । अग्ने । ऊतिभिः । गायत्रस्य । प्रऽभमणि । विश्वासु । धीषु । वन्द्य ॥॥ आ । नः । अग्ने । रयिम् । भर । सत्राऽसहम् । वरेण्यम् । विश्वासु । पृत्सु । दुस्तरम् ॥८॥ आ। नः । अग्ने । सुऽचेतुना । रयिम् । विश्वायुऽपोषसम् । मार्डीकम् । धेहि । जीवसे ॥९॥ प्र । पूताः। तिग्मऽशोचिषे । वाचः । गोतम । अग्नये । भरस्व । सुम्नऽयुः । गिरः ॥१०॥ यः। नः । अग्ने । अभिऽदासति । अन्ति । दूरे । पदीष्ट । सः । अस्माकम् । इत् । वृधे । भव ॥११॥ सहस्रऽअक्षः । विचर्षणिः । अग्निः । रक्षौसि । सेधति । होता । गृणीते । उक्थ्यः ॥१२॥
____ 1. 80. इत्था । हि । सोमै । इत् । मदै । ब्रह्मा । चकार । वर्धनम् । शविष्ठ । वज्रिन् । ओजसा । पृथिव्याः । निः । शशाः । अहम् । अचैन् । अनु ।
For Private and Personal Use Only