________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.I 79. 1 Padapatha.
77 भामिनै । गीः । यः । मत्यैषु । अमृतः । ऋतऽवा । होता । यजिष्ठः । इत् । कृणोति । देवान् ॥१॥ यः । अध्वरेषु । शम्ऽतमः । ऋता । होता । तम् । ॐ इति । नमःऽभिः। आ। कृणुध्वम् । अग्निः। यत् । वेः । मतीय । देवान् । सः । च । बोधाति । मनसा । यजाति ॥२॥ सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः । तम् । मेधेषु । प्रथमम् । देवऽयन्तीः । विशः । उप । बवते । दस्मम् । आरीः ॥३॥ सः । नः । नृणाम् । नृऽतमः । रिशादाः । अग्निः । गिरः । अव॑सा । वेतु । धीतिम् । तना । च । ये । मघवानः । शविष्ठाः । वार्जऽप्रसूताः । इपर्यन्त । मन्म ॥४॥ एव । अग्निः । गोतमेभिः । ऋतऽवा । विप्रेभिः । अस्तोष्ट । जातऽवेदाः । सः । एषु । द्युम्नम् । पीपयत् । सः । वाज॑म् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान् ॥५॥
I.78. ___ अभि । त्वा । गोर्तमाः । गिरा । जातऽवेदः । विचर्षणे । घुम्नैः । अभि । प्र। नोनुमः ॥१॥ तम् । ॐ इति । त्वा । गोतमः । गिरा। रायःऽकामः । दुवस्यति । घुम्नैः । अभि । प्र । नोनुमः ॥२॥ तम् । ऊँ इति । त्वा । वाजऽसातमम् । अङ्गिरस्वत् । हवामहे । घुम्नैः । अभि । प्र। नोनुमः ॥३॥ तम् । ॐ इति । त्वा । वृत्रहन्ऽतमम् । यः। दस्यून् । अवऽधूनुषे । द्युम्नैः । अभि।प्र। नोनुमः ॥४॥ अौचाम । रहूंगणाः । अ॒ग्नये । मधुऽमत् । वचः । द्युम्नैः । अभि । प्र । नोनुमः ॥५॥
____I. 79.
हिरण्यऽकेशः । रजसः । विऽसारे । अहिः । धुनिः । वातःऽइव ।
For Private and Personal Use Only