SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 Padapāțha I. 77.1 आसनि ॥१॥ अर्थ । ते । अङ्गिरःऽतम । अग्ने । वेधःऽतम। प्रियम् । वोचेम । ब्रह्म । सानसि ॥२॥ कः । ते । जामिः । जनानाम् । अग्ने । कः । दाशुऽअध्वरः । कः । ह । कस्मिन् । असि । श्रितः ॥३॥ त्वम् । जामिः । जनानाम् । अग्ने । मित्रः । असि । प्रियः । सो । सखिऽभ्यः । ईड्यः ॥४॥ यज । नः। मित्रावरुणा । यज । देवान् । ऋतम् । बृहत् । अग्ने । यक्षिं । स्वम् । दमम् ॥५॥ I.76. का । ते । उपऽइतिः । मनसः । वराय । भुवत् । अग्ने । शम्ऽतमा । का । मनीषा । कः । वा । यज्ञैः । परं । दक्षम् । ते । आप । केन । वा । ते । मनसा । दाशेम ॥१॥ आ । इहि । अग्ने । इह । होता । नि । सीद । अदब्धः । सु । पुरःऽएता । भव । नः । अवताम् । त्वा । रोदसी इति । विश्वमिन्वे इति विश्वम्ऽइन्वे । यज । महे । सौमनसाय । देवान् ॥२॥ प्र । सु । विश्वान् । रक्षसः । धर्विं । अग्ने । भव । यज्ञानाम् । अभिशस्तिऽपावा । अर्थ । आ । वह । सोमऽपतिम् । हरिऽभ्याम् । आतिथ्यम् । अस्मै । चकम । सुध्दान्ने ॥३॥ प्रजाऽवता । वर्चसा । वह्निः । अासा । आ । च । हुवे । नि । च । सत्सि । इह । देवैः । वेर्षि । होत्रम् । उत । पोत्रम् । यजत्र । बोधि । प्रऽयन्तः । जनितः । वसूनाम् ॥४॥ यर्था । विप्रस्य । मनुषः । हविःऽभिः । देवान् । अयंजः । कविभिः । कविः । सन् । एव । होतरिति । सत्यऽतर । त्वम् । अद्य । अग्ने । मन्द्रयो । जुह्वा । यजस्व ॥५॥ 1. 77. कथा । दाशेम । अग्नये । का । अस्मै । देवऽर्जुष्टा । उच्यते । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy