________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.75.1
75
पाड
Padapāțha मतीन् । सुसुंदः । अग्ने । ते । स्याम । मघऽवानः । वयम् । च । छायाऽईव । विश्वम् । भुवनम् । सिसक्षि । आपप्रिऽवान् । रोदसी इति । अन्तरिक्षम् ॥८॥ अत्ऽभिः । अग्ने । अवतः। नृभिः। नृन् । वीरैः । वीरान् । वनुयाम । त्वाऽऊताः । ईशानासः । पितृऽवित्तस्य॑ । रायः । वि । सूरयः । शतऽहिमाः । नः । अश्युः ॥९॥ एता । ते । अग्ने । उचानि । वेधः । जुष्टानि । सन्तु । मर्नसे । हृदे । च । शर्म । रायः । सुऽधुरः। यमम् । ते । अधि । श्रवः । देवभक्तम् । दधानाः ॥१०॥
1.74. ___ उपप्रयन्तः । अध्वरम् । मन्त्रम् । वोचम । अग्नये । आरे । अस्मे इति । च । शृण्वते ॥१॥ यः । स्नीहितीषु । पर्व्यः । सम्ऽजग्मानासु । कृष्टि । अरक्षत् । दाशुषे । गय॑म् ॥२॥ उत । ब्रवन्तु । जन्तवः । उत् । अग्निः । वृत्रऽहा । अजनि । धनम्जयः । रणेऽरणे॥३॥ यस्य । दूतः । असि । क्षयै । वेर्षि । हव्यानि । वीतये । दस्मत् । कृणोपि । अध्वरम् ॥४॥ तम् । इत्। सुऽदृव्यम् । अङ्गिरः । सुऽदेवम् । सहसः । यहो इति । जनाः । आहुः । सुऽबर्हिषम् ॥५॥ आ । च । वहाँसि । तान् । इह । देवान् । उप । प्रशस्तये । हव्या । सुऽचन्द्र । वीतये ॥६॥ न। योः । उपब्दिः । अश्व्यः । शृण्वे । रथस्य । कत् । चन । यत् । अग्ने । यासि । दूत्यम् ॥७॥ त्वाऽऊतः वाजी । अहूयः । अभि । पूर्वस्मात् । अपरः । प्र । दाश्वान् । अग्ने । अस्थात् ॥८॥ उत । धुऽमत् । सुऽवीर्यम् । बृहत् । अग्ने । विवाससि । देवेभ्यः । देव । दाशुषे ॥९॥
I. 75. जुषस्व । सप्रर्थःऽतमम् । वचः । देवसरःऽतमम् । हव्या । जुह्वानः।
For Private and Personal Use Only