________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.73.8
74
Padapāțba पुत्रैः। अदितिः । धायसे । वेरिति वेः ॥९॥अधि । श्रियम् । नि । दधुः। चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् । अर्ध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र। नीचीः। अग्ने । अरुपीः। अजानन् ॥१०॥
_I. 73. रयिः । न । यः । पितृऽवित्तः । वयःऽधाः । सुऽप्रनीतिः । चिकितुषः । न । शासुः । स्वोनशीः । अतिथिः । न प्रीणानः । होताऽइव । सद्म । विधतः । वि । तारीत्॥१॥ देवः । न । यः । सविता । सत्यऽमन्मा । क्रत्वा । निपाति । वृजनानि । विश्वा । पुरुऽप्रशस्तः । अमतिः। न। सत्यः। आत्माऽईव । शेवः । दिधिषायं । भूत् ॥२॥ देवः। न । यः। पृथिवीम् । विश्वऽधायाः। उपऽक्षेति । हितऽमित्रः । न । राजा । पुरःऽसदः । शर्मऽसदः । न । वीराः। अनवद्या । पतिजुष्टाऽइव । नारी ॥३॥ तम् । त्वा । नरः । दमै । प्रा। नित्यम् । इद्धम् । अग्नै। सचन्त । क्षितिषु । ध्रवासु । अधि । द्युम्नम् । नि । दधुः । भूरि । अस्मिन् ! भव । विश्वऽआयुः । धरुणः । रयीणाम् ॥४॥ वि । पृक्षः । अग्ने। मघऽवानः । अश्युः । वि। सूरयः। ददतः । विश्वम् । आयुः । सनेम । वाजम् । सम्ऽइथेषु । अर्यः । भागम् । देवेषु । श्रवसे । दधानाः ॥५॥ ऋतस्य । हि । धेनवः । वावशानाः । स्मत्ऽऊधीः । पीपर्यन्त । धुऽभक्काः। पराऽवतः । सुऽमतिम् । भिक्षमाणाः । वि । सिन्धवः । समया । सस्रः । अद्रिम् ॥६॥ त्वे इति । अग्ने । सुऽमतिम् । भिक्षमाणाः । दिवि । श्रवः । दधिरे । यज्ञियासः । नक्तां । च । चक्रः । उपसा । विरूपे इति विऽरूपे । कृष्णम् । च । वर्णम् । अरुणम् । च । सम् । धुरिति धुः ॥७॥ यान् । राये।
For Private and Personal Use Only