SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I 72.9 73 । । ५ Padapătha I. 72. नि । काव्या । वेधसः । शश्वतः । कः । हस्तै । दानः । नयाँ । पुरुणि । अग्निः । भुवत् । रयिऽपतिः । रयीणाम् । सत्रा । चक्राणः । अमृतानि । विश्वा ॥१॥ असे इति । वत्सम् । परि । सन्तम् । न । विन्दन् । इच्छन्तः । विश्व । अमृताः । अमराः। श्रमऽयुवः । पदऽव्यः । धियम्धाः । तस्थुः । पदे । परमे । चारूं । अग्नेः ॥२॥ तिस्रः । यत् । अग्ने । शरदः । त्वाम् । इत् । शुचिम् । घृतेन । शुचयः । सपर्यान् । नामानि। चित् । दधिरे। यज्ञियानि । अस॒दयन्त । तन्वः । सुजाताः ॥३॥ आ। रोदसी । इति । बृहती इति । वेविदानाः। प्र। रुद्रियो । जधिरे। यज्ञियासः । विदत् । मतः । नेमऽर्धिता । चिकित्वान् । अग्निम्। पदे। परमे । तस्थिवांसम् ॥४॥ सम्ऽजानानाः । उप । सीदन् । अभिऽन्छ। पत्नीsवन्तः । नमस्यम् । नमस्यन्निति नमस्यन् । रिरिक्वांसः। तन्वः । कृण्वत । स्वाः । सो । सख्युः । निऽमिर्पि । रक्षमाणाः॥५॥ त्रिः। सप्त । यत् । गुह्यानि । त्वे इति । इत् । पदा। अविदन् । निऽहिता । यज्ञियासः । तेभिः । रक्षन्ते । अमृतम् । सज्जोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि ॥६॥ विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः। अन्तःऽविद्वान् । अध्वनः । देवऽयानान् । अतन्द्रः । दूतः । अभवः । हविःऽवाट् ॥७॥ सुऽआध्यः । दिवः । आ। सप्त । यह्वीः । रायः। दुरः । वि । ऋतऽज्ञाः । अजानन् । विदत् । गव्यम् । सरमा । दृळ्हम् । ऊर्वम् । येन । नु। कम् । मानुषी। भोजते । विद ॥८॥ आ । ये । विश्वा । सुऽअपत्यानि । तस्थुः । कृण्वानासः । अमृतऽत्वार्य । गातुम् । मह्वा । महत्ऽभिः । पृथिवी । वि। तस्थे । माता । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy