________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
72
I.71.10
Padapāțha बृहतः। गातुम् । अस्मे इति । अहरिति । स्वः । विविदुः। केतुम् । उस्राः॥२॥ दधन् । ऋतम् । धनयन् । अस्य । धीतिम् । आत् । इत् । अर्थः । दिधिष्वः। विऽभृत्राः। अतृष्यन्तीः। अपसः । यन्ति । अच्छे । देवान् । जन्म । प्रय॑सा । वर्धय॑न्तीः ॥३॥ मीत् । यत् । ईम् । विsभृतः । मातरिश्वौ। गृहेऽगृहे । श्येतः । जेन्यः । भूत् । आत् । ईम् । राज्ञे। न । सहीयसे । सर्चा । सन् । आ । दुत्यम् । भृगवाणः । विवाय ॥४॥ महे । यत् । पित्रे । ईम् । रसम् । दिवे । कः । अव । त्सरत् । पृशन्यः । चिकित्वान् । सृजत् । अस्ता । धृषता । दिद्युम् । अस्मै । स्वायाम् । देवः । दुहितरि । विपिम् । धात् ॥५॥ स्वे । आ । यः । तुभ्यम् । दमै । आ । विभाति । नमः । वा । दाशात् । उशतः । अनु । द्यून् । व| इति । अग्ने । वयः । अस्य । द्विऽबहीः । यासत् । राया । सऽरथम् । यम् । जुनासि ॥६॥ अग्निम् । विश्वाः । अभि । पृक्षः। सचन्ते । समुद्रम् । न । स्रवतः । सप्त । यह्वीः । न । जामिऽभिः । वि । चिकिते । वयः । नः । विदाः । देवेषु । प्रऽमतिम् । चिकित्वान् ॥७॥ आ। यत् । इषे । नृपतिम् । तेजः । आनट् । शुचि । रेतः । निऽसिंक्लम् । द्यौः । अभीकै । अग्निः । शर्धम् । अनवद्यम् । युवा॑नम् । सुऽाध्यम् । जनयत् । सूदयत् । च ॥८॥ मनः । न । यः। अध्वनः । सद्यः । एति । एकः । सत्रा । सूरैः । वस्वः । ईशे । राजाना । मित्रावरुणा । सुपाणी इति सुऽपाणी । गोए । प्रियम् । अमृतम् । रक्षमाणा ॥९॥ मा । नः । अग्ने । सख्या । पित्र्याणि । प्र । मर्षिष्ठाः । अभि । विदुः । कविः । सन् । नमः । न । रूपम् । जरिमा । मिनाति । पुरा । तस्याः । अभिऽशस्तेः । अधि । इहि ॥१०॥
For Private and Personal Use Only