SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.71.2 71 Padapāțha जारः । विभाऽवा । उस्रः । संज्ञातऽरूपः । चिकैतत् । अस्सै । त्मना । वर्हन्तः । दुरः । वि । ऋण्वन् । नवन्त । विश्वे। वः । दृशीके ॥९॥१०॥ ___ 1.70. वनेम । पूर्वीः । अर्थः । मनीषा । अग्निः । सुऽशोकः । विश्वानि । अश्याः । आ । दैव्यानि । व्रता । चिकित्वान् । प्रा । मार्नुपस्य । जनस्य । जन्म ॥१॥२॥ गर्भः । यः । अपाम् । गर्भः । वनानाम् । गर्भः। च । स्थाताम् । गर्भः । चराम् । अद्रौ। चित् । अस्मै । अन्तः । दुरोणे । विशाम् । न । विश्वः । अमृतः । सुऽआधीः ॥३॥४॥ सः । हि । क्षपाऽवान् । अग्निः । रयीणाम् । दाशत् । यः । अस्मै । अरम् । सुऽउक्तैः । एता । चिकित्वः । भूमं । नि । पाहि । देवानाम् । जन्म । मीन् । च । विद्वान् ॥५॥६॥ वर्धान् । यम् । पूर्वीः । क्षपः । विऽरूपाः । स्थातुः । च । रर्थम् । ऋतऽप्रवीतम् । अरोधि । हो । स्वः । निऽसत्तः। कृण्वन् । विश्वानि। अपोसि । सत्या ॥७॥८॥ गोषु । प्रशस्तिम् । वनेषु । धिषे । भरन्त । विश्वे । बलिम् । स्वः । नः । वि । त्वा । नरः । पुरुऽत्रा । सपर्यन् । पितुः। न। जित्रैः। वि । वेदः। भरन्त ॥९॥१०॥ साधुः । न । गृधः । अस्ताऽइव । शूरः । याताऽइव । भीमः। त्वेषः । समत्ऽसु ॥११॥ I. 71. उप । प्र । जिन्वन् । उशतीः। उशन्तम् । पतिम् । न । नित्यम् । जनयः। सऽनीळाः । स्वारः । श्यावीम् । अरुषीम् । अजुषन् । चित्रम् । उच्छन्तीम् । उपसम् । न । गावः ॥१॥वीर्छ । चित् । दृव्हा । पितरः । नः । उक्थैः । अम् ि । रुजन् । अङ्गिरसः । वेण । चक्रः । दिवः । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy