SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 I. 69.9. Pada pāțha भुव॑त् । देवः । देवानाम् । महिऽत्वा ॥१॥२॥ आत् । इन् । ते । विश्वै । क्रतुम् । जुषन्त । शुष्कात् । यत् । देव । जीवः । जनिष्ठाः । भर्जन्त । विश्व । देवऽत्वम् । नाम । ऋतम् । सर्पन्तः । अमृतम् । एवैः ॥३॥४॥ ऋतस्य । प्रेषाः । ऋतस्य । धीतिः । विश्वऽआयुः । विश्व । अपांसि । चक्रः । यः । तुभ्यम् । दाशात् । यः । वा । ते । शिक्षात् । तस्मै । चिकित्वान् । रयिम् । दयस्ख ॥५॥६॥ होता । निऽसत्तः । मनोः । अपत्ये । सः । चित् । नु । आसाम् । पतिः। रयीणाम् । इच्छन्त । रेतः। मिथः । तनूषु । सम् । जानत । खैः । दक्षैः। अद्राः ॥७॥८॥ पितुः । न । पुत्राः । ऋतुम् । जुषन्त । श्रोषन् । ये अस्य । शासम् । तुरासः । वि। रायः । और्णोत् । दुरः। पुरुऽक्षुः। पिपेश । नाकम् । स्तृभिः। दमूनाः ॥९॥१०॥ I. 69. शुक्रः । शुशुक्वान् । उषः । न। जारः । पत्रा। समीची इति सम्ऽईची। दिवः । न । ज्योतिः। परि । प्रजातः। क्रत्वा । बभूथ । भुवः । देवानाम् । पिता । पुत्रः । सन् ॥१॥२॥ वेधाः । अदृप्तः । अग्निः । विऽजानन् । ऊर्धः। न । गोाम् । खामं । पितूनाम् । जनै । न । शेवः । आऽहूर्यः । सन् । मध्य । निऽसत्तः । रण्वः । दुरोणे ॥३॥४॥ पुत्रः । न । जातः । रण्वः । दुरोणे । वाजी । न प्रीतः। विशः। वि । तारीत् । विशः । यत् । अद्वै । नृऽभिः। सऽनीकाः । अग्निः। देवऽत्वा । विश्वानि । अश्याः ॥५॥६॥ नर्किः । ते । एता । व्रता। मिनन्ति । नृऽभ्यः । यत् । एभ्यः । श्रुष्टिम् । चकर्थ । तत् । तु । ते। दसः । यत् । अहन् । समानैः । नृभिः । यत् । युक्तः । विवेः । रपौसि ॥७॥८॥ उषः । न । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy