________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 68.2
1.67.
Padapātha त्वेषः । समत्ऽसु ॥५॥६॥ सेनाऽइव । सृष्टा । अम॑म् । दधाति । अस्तुः।न। दिद्युत् । त्वेषऽप्रतीका । यमः । ह । जातः । यमः । जनिऽत्वम् । जारः । कनीनाम् । पतिः । जनीनाम् ॥७॥८॥ तम् । वः । चराथा । वयम् । वसत्या । अस्तम् । न । गावः। नक्षन्ते । इद्धम् । सिन्धुः । न । क्षोदः । प्र । नीचीः । ऐनोत् । नवन्त । गावः । स्वः । दृशीके ॥९॥१०॥ ____ वनेषु । जायुः । मतेषु । मित्रः । वृणीते । श्रुष्टिम् । राजाऽइव । अजुर्यम् । क्षेमः । न । साधुः । क्रतुः । न । भद्रः । भुव॑त् । सुऽआधीः । होता । हव्यवाट् ॥१॥२॥ हस्तै । दर्धानः । नृम्णा । विश्वानि । अमे। देवान् । धात् । गुहा । निऽसीदन् । विदन्ति । ईम् । अत्र । नरः । धियम्ऽधाः । हृदा । यत् । तष्टान् । मन्त्रान् । अशंसन् ॥३॥४॥ अजः । न । क्षाम् । दाधार । पृथिवीम् । तस्तम्भ । द्याम् । मन्त्रभिः । सत्यैः । प्रिया । पदानि । पश्वः । नि । पाहि । विश्वऽआयुः । अग्ने । गुहा । गुहम् । गाः ॥५॥६॥ यः । ईम् । चिकेत । गुहा । भवन्तम् । आ । यः । ससाद । धाराम् । ऋतस्य । वि । ये । घृतन्ति । ऋता । सपन्तः । आत् । इत् । वसूनि । प्र । ववाच । असै ॥७॥८॥ वि । यः । वीरुत्ऽसु । रोधत् । महिऽत्वा । उत । प्रऽजाः । उत । प्रसूर्षु । अन्तरिति । चित्तिः । अपाम् । दमै । विश्वऽआयुः । सबऽइव । धीराः । सम्ऽमार्य । चक्रः ॥९॥१०॥
श्रीणन् । उप । स्थात् । दिवम् । भुरण्युः । स्थातुः । चरथम् । अक्तन् । वि । ऊर्णोत् । परि । यत् । एषाम् । एकः । विश्वेषाम् ।
I. 68.
For Private and Personal Use Only