SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AR I.66.6 Padapātha I. 65. . पश्वा । न । तायुम् । गुहो । चतन्तम् । नमः। युजानम् । नमः । वहन्तम् । सजोषाः । धीराः । पदैः । अनु । ग्मन् । उप । त्वा । सीदन् । विश्वे । यजत्राः ॥१॥२॥ ऋतस्य । देवाः । अनु । व्रता । गुः । भुव॑त् । परिष्टिः । द्यौः । न । भूम । वर्धन्ति । ईम् । आपः। पन्वा । सुशिश्विम् । ऋतस्य । योना । गर्ने । सुऽजातम् ॥३॥४॥ पुष्टिः । न । रण्वा । क्षितिः । न । पृथ्वी । गिरिः । न । भुज्म । क्षोदः। न। शम्ऽभु । अत्यः । न । अज्मन् । सर्गऽप्रतक्तः । सिन्धुः । न। क्षोदः । कः । ईम् । वराते ॥५॥६॥ जामिः । सिन्धूनाम् । भ्राताऽइव । खस्राम् । इभ्यान् । न। राजा । वानि । अत्ति । यत् । वातऽजूतः । वर्ना । वि । अस्थात् । अग्निः । ह । दाति । रोमं । पृथिव्याः ॥७॥८॥ श्वसिति । अप्ऽसु । हंसः । न । सीदन् । क्रत्वा । चेतिष्ठः । विशाम् । उषःऽभुत् । सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा॑ । विभुः । दूरेऽभाः ॥९॥१०॥ I.66. रयिः । न । चित्रा । सूरः । न । सम्ऽदृक् । आयुः । न । प्राणः । नित्यः । न । सूनुः । तक्का । न । भूर्णिः । वनौ । सिसक्ति । पर्यः । न । धेनुः । शुचिः । विभाऽवा ॥१॥२॥ दाधार । क्षेमम् । ओकः । न । रण्वः । यः। न । पक्कः। जेता । जनानाम् । ऋषिः। न । स्तुभ्वा । विक्षु । प्रशस्तः । वाजी । न । प्रीतः । वयः । दधाति ॥३॥४॥ दुरोकऽशोचिः । क्रतुः। न । नित्यः । जायाऽईव । योनौ । अरम् । विश्वमै । चित्रः । यत् । अाट् । श्वेतः । न । विक्षु । रथः । न । रुक्मी । For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy