________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.64. 15
Padapātha नवः । गिरयः । न । स्वऽतवसः । रघुऽस्यदः। मृगाःऽईव । हस्तिनः। खादथ । वनो । यत् । आरुणीषु । तर्विषीः । अयुग्ध्वम् ॥७॥ सिंहाः5ईव । नानदति । प्रऽचैतसः । पिशाःऽइव । सुऽपिशः । विश्वऽवेदसः । क्षपः । जिन्वन्तः । पृषतीभिः । ऋष्टिऽभिः । सम् । इत् । सऽबाधः । शव॑सा । अहिऽमन्यवः ॥८॥ रोदसी इति । आ । वदत । गणऽश्रियः । नृऽसाचः । शूराः । शव॑सा । अहिऽमन्यवः । आ । बन्धुरैषु । अमर्तिः। न । दर्शता । विद्युत् । न । तस्थौ । मरुतः । रथेषु । वः॥९॥ विश्वऽवैदसः। रयिऽभिः । सम्ऽौकसः । सम्ऽमिश्लासः । तविषीभिः । विरप्शिनः । अस्तारः । इषुम् । दधिरे । गभस्त्योः । अनन्तऽशुष्माः । वृषऽखादयः । नरः ॥१०॥ हिरण्ययेभिः । पविऽभिः । पयःवृधः । उत् । जिघ्नन्ते । आऽपथ्यः । न । पर्वतान् । मखाः । अयासः । स्वऽसृतः। धवऽच्युतः। दुभ्रऽकृतः । मरुतः । भ्राज॑त्ऽऋष्टयः ॥११॥ घृर्षम् । पावकम् । वनिनम् । विऽचर्षणिम् । रुद्रख । सूनुस् । हवा। गृणीमसि। रजःऽतुरम् । तवसम् । मारुतम् । गणम् । ऋजीषिणम् । वृषणम् । सश्चत । श्रिये॥१२॥ प्र । नु । सः । मतः । शव॑सा । जनान् । अति । तस्थौ। वः। ऊतीः । मरुतः । यम् । आवत । अवतऽभिः । वाज॑म् । भरते । धर्ना । नृभिः। आऽपृच्छयम् । ऋतुम् । आ । क्षेति । पुष्यति॥१३॥ चकृत्यम् । मरुतः। पृत्सु । दुस्तरम् । युऽमन्तम् । शुष्मम् । मघवत्ऽसु । धत्तन । धनऽस्पृतम् । उक्थ्य॑म् । विश्वचर्षणिम् । तोकम् । पुष्येम । तनयम् । शतम्। हिमाः ॥१४॥ नु । स्थिरम् । मरुतः । वीरऽव॑न्तम् । ऋतिऽसहस् । यिम् । अस्मासु । धन्न । सहस्रिणंम् । शतिनम् । शूशुऽवांसम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥ १५ ॥
For Private and Personal Use Only