________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
68
I.64.7
Padapāțba वर्षं । अंहोः । राजन् । वरिवः । पूरच । करिति कः ॥७॥ त्वम् । त्याम् । नः । इन्द्र । देव । चित्राम् । इषम् । आपः । न । पीपयः । परिऽज्मन् । यो । शूर । प्रति । अस्मभ्यम् । यसि । त्मनम् । ऊर्जम् । न । विश्वध । क्षरध्यै ॥८॥ अकारि । ते। इन्द्र । गोतमेभिः । ब्रह्माणि । आऽउक्ता । नमसा । हरिऽभ्याम् । सुऽपेशसम् । वाजम् । आ । भर । नः । प्रातः। मञ्ज । धियाऽवसुः । जगम्यात् ॥९॥
I. 64.
वृष्णे । शर्धाय । सुऽम॑खाय । वेधसै। नोधः। सुऽवृक्तिम् । प्र । भर । मरुत्ऽभ्यः । अपः । न । धीरः । मनसा । सुऽहस्त्यः । गिरः । सम् । अछु । विदथेषु । आऽभुवः ॥१॥ ते । जज्ञिरे । दिवः । ऋष्वासः। उक्षणः । रुद्रस्य । मर्याः । असुराः । अरेपसः । पावकासः । शुचयः । सूर्याःऽइव । सत्वानः । न । द्रप्सिनः । घोरऽवर्षसः ॥२॥ युर्वानः । रुद्राः । अजराः । अभोक्ऽहनः । ववक्षुः। अधिऽगावः । पर्वताःऽइव । दृळ्हा । चित् । विश्वा । भुवनानि । पार्थिवा । प्र । च्यवयन्ति । दिव्यानि । मज्मना ॥३॥ चित्रैः । अञ्जिभिः । वपुषे । वि । अञ्जते । वक्षःऽसु । रुक्मान् । अधि । येतिरे । शुभे । असेषु । एषाम् । नि । मिमृक्षुः । ऋष्टयः । साकम् । जज्ञिरे । स्वधा । दिवः । नरः ॥४॥ ईशानऽकृतः । धुनयः । रिशादसः । वातान् । विद्युतः। तविषीभिः । अक्रत । दुहन्ति । ऊधः । दिव्यानि । धूर्तयः । भूमिम् । पिन्वन्ति । पय॑सा । परिऽज्रयः॥५॥ पिन्वन्ति । अपः । मरुतः। सुध्दानवः । पर्यः । घृतऽव॑त् । विदथेषु ।
आऽभुवः । अत्यम् । न । मिहे । वि । नयन्ति । वाजिनम् । उत्सम् । दुहन्ति । स्तनयन्तम् । अक्षितम् ॥६॥ महिषासः। मायिनः । चित्रा
For Private and Personal Use Only